SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ॥५६९॥ तद्यथा-इयमिह निजकहृदयवल्लभतरदृष्टवियुक्तहंसिका । तदनुस्मरणखेदविधुरा बत शुष्यति राजहंसिका ॥ १७३ ॥ रचितमनन्तम-12 परभवकोटिषु दुःसहतरफलं यया । पापमसौ नितान्तमसुखानुगता भवतीदृशी जन! ॥ १७४ ॥ ततः स्थितं हरिकुमारस्य हृदये यथा-अहो राजदुहितुः कौशलं अहो रसिकत्वं अहो सारग्राहिता अहो सद्भावार्पणं अहो मयि दृढानुरागः, तथाहि विद्याधरमिथुनानुलेखनेन दर्शितोऽनया स्वाभिलाषातिरेकः राजहंसिकाविन्यासेन प्रकटितमभिलषितवस्त्वप्राप्तिकृतमात्मनि दैन्यं तावदनेनैव परिस्फुट द्विपदीखण्डद्वयेन पुनर्नितरां परिस्फुटीकृतोऽयमेव भावार्थः, ततो दर्शितो मन्मथादीनां चित्रपटः, तैरभिहितं-कुमार! गत्वा संधार्यतामियं वराकी राजहंसिका अलं म्रियमाणयोपेक्षितया, कुमारेणोक्तं—एवं भवतु, ततो गताः सर्वेऽपि राजसदने, दत्ता सबहुमानं नी- वीवाहा लकण्ठराजेन हरिकुमाराय मयूरमजरी । ततः शुभदिने प्रवृत्तो विवाहमहोत्सवः, स च कीदृशः-मधुमत्तविघूर्णितभूरिजनो, बहुलोकयथेप्सितदत्तधनः । द्युसदामपि विस्मयतोषकरो, जननर्तनखादनपानपरः ॥ १७५॥ ततः पूजिता देवगुरवः सन्मानिताः सामन्ताः पूरितः प्रणयिवर्गः संवर्गितो राजलोकः तोषिताः प्रकृतयः कृतमुचितकरणीयं वृत्तो विवाहानन्द इति । अथ तां नीलकण्ठस्य, जीवितादपि वल्लभाम् । मयूरमजरी प्राप्य, भार्या सर्वाङ्गसुन्दराम् ॥ १७६ ॥ स हरिर्मित्रवृन्देन, परिवारितविग्रहः । ललमानः परां ख्याति, रत्नद्वीपे तदा गतः ॥ १७७ ॥ असूनोनीलकण्ठस्य, परिवारः सबान्धवः । तत्रानुरक्तः संपन्नो, हरौ भूरिगुणोत्करे ॥ १७८ ॥ अन्तःपुरं पुरं लोकाः, सदेशं राजमण्डलम् । नाम्ना हरिकुमारस्य, जायते तोषनिर्भरम् ।। १७९ ॥ इतश्चममागृहीतसङ्केते!, स हरिः स्नेहनिर्भरः । वियोगं क्षणमप्येकं, नेच्छत्येव तदात्मना ॥ १८० ॥ मम पुण्योदयेनासौ, जनितस्तेन मीलंकः । सद्भावस्नेहसारेण, वयस्येन ॥५६९॥ महात्मना ।। १८१ ॥ तथाहि तेन सह तिष्ठतो मे निरुपमं विषयसुखं देवदुर्लभा विलासा विशिष्टजनस्पृहणीया गोष्टी वर्धते प्रज्ञा Jain Education Intard For Private Personel Use Only Raw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy