________________
उपमितौ। तत् ?, उपसर्पिता शिखरिणी विहितमाशीदर्शनं कृतस्तया मे शिरःप्रणामः दापितमासनं उपविष्टाऽहं, अभिहितमनया-भगवति ! बन्धुले हरिमयूर प. ६-प्र. प्रतीतैव तावदियं भगवत्या मम जीवितादपि वल्लभतरा मयूरमञ्जरी वत्सा, इयं चाद्य सूर्योदयादारभ्य केनचित्कारणेन समध्यासिता 8 मार्योः
चिन्तया गृहीता रणरणकेन स्वीकृता बृहदरत्या प्रतिपन्ना विकारजालेन अङ्गीकृता शून्यतया अवष्टब्धा महाज्वरेण परित्यक्तमनया राज- परिणयनं ॥५६६॥
कन्योचितं करणीयं न करोति देवगुरुप्रणाम न परिवर्तयति रात्रिवस्त्राणि न गृह्णाति भूषणानि न विदधत्यङ्गरागं न सन्मानयति ताम्बूलं न प्रतिजागर्ति खयमारोपितं बालारामकं न समानयति वयस्याजनं न संभालयति शुकसारिकागणं न ललते लीलाकन्दुकेन आलिखति | विद्याधरमिथुनानि प्रलोकयति सारसयुगलानि धावति पुनः पुनाराभिमुखं निन्दति मुहुर्मुहुरस्फुटाक्षरैरात्मानं रुष्यति निष्कारणमेव सखीजनाय न ददाति पृष्टाऽपि प्रतिवचनं, किंबहुना?-उन्मत्तेव शून्येव, भूताविष्टेव सर्वदा । मयूरमजरी वत्सा, क्षणादन्येव संस्थिता ॥ १६३ ॥ तत्कथय भगवति ! निपुणाऽसि त्वं निमित्तशास्त्रे, किं पुनरेषा चिन्तयति ?, अन्यच लप्स्यते तदभीष्टं वस्तु न वा |कियता वा कालेनेति ?, मयोक्तं एषा निरूपयामि, ततः ऋष्टुमारब्धा मया होरा, न्यस्तं सिद्धिरिति पदं आलिखितं सरस्वतीवदनं वि
न्यस्ता ध्वजादयोऽष्टायाः विरचितं नारीहृदयवर्तिनी] कौटिलविभ्रमं गोमूत्रिकात्रयं, व्युत्सृष्टा विगणय्य विगणय्याष्टकाः पातितमनुक्रम ध्वजाद्या|तच्छेषानुसारेणाङ्कत्रयं, ततोऽभिहितं मया-महादेवि! समाकर्णय-ध्वजो धूमस्तथा सिंहः, श्वा बलीवर्द इत्यपि । खरो गजेन्द्रो ध्वांक्षश्च,XI यविचारः अष्टायाः परिकीर्तिताः ॥ १६४ ॥ एतेषां चाष्टानामप्यायानामष्टविधं बलं भवति, तद्यथा-कालवासरवेलानां, मुहूर्तककुभोस्तथा । नक्षत्रग्रहयोश्चैव, निसर्गबलमष्टमम् ॥ १६५ ॥ तत्रामी महादेवी!-ध्वजः खरस्तथा ध्वांक्षः, प्रस्तुतेऽत्र प्रयोजने । समापन्नास्त्रयो | ॥५६६॥ ह्यायास्तेषां बुध्यस्व यत्फलम् ।। १६६ ॥ प्रथमाज्ज्ञायते चिन्ता, द्वितीयात्तु शुभाशुभम् । तृतीयात्कालनिर्देशं, कुर्यादायादिति श्रुतिः
5
Jain Education Intel
For Private & Personel Use Only
O
w.jainelibrary.org