________________
उपमितौ प. ६-प्र.
अन्तस्तापाद्धास्यं
कपोलः प्राह-ननु प्रतीता एव कुमारस्य सम्बन्धिनो मे प्रकृत्यादयः, संचयादयोऽपि दोषाणां ज्ञायन्त एव, तथाहि-प्रीष्माहोरात्रवयसामन्तेऽजीर्णस्य चानिलः । कफस्तदादौ तन्मध्ये,पित्तं कुप्येच्छरद्यपि ॥ १५८ ॥ प्रीष्मायेषु समीरस्य, पित्तस्य प्रावृडादिषु । चयप्रकोपप्रशमाः, कफस्य शिशिरादिषु ।। १५९ ॥ हेमन्तशिशिरौ तुल्यौ, शिशिरेऽल्पं विशोषणम् । रूक्षमादानजं शीतं, मेघमारुतवर्षजम् ॥ १६० ॥ अथवा परिस्फुरति मम हृदये सर्वमिदं, किमत्र बहुनाऽऽलोचितेन ?, अजीर्णविकार एवायं कुमारस्य, ततोऽहो विमूढताऽस्य कपोलस्येति चिन्तयता हसितं हरिकुमारण, वयस्यैरुक्तं-कुमार! किमेतत् , कुमारेणोक्तं भो भावितोऽहमस्य कपोलस्य मूर्खतया, ततः समुद्भूतं मे धारयतोऽपि हसनं, पद्मकेसरेणोक्तं—कुमार! महाप्रसादः सिद्धं नः समीहितं, तथाहि—कुमारस्य विनोदार्थ, मनस्तापनिवृत्तये । इदमस्माभिरारब्धमालजालप्रभाषणम् ॥ १६१ ॥ यतः-चित्तोद्वेगनिरासार्थ, सुहृदां तोषवृद्धये । तज्ज्ञाः प्रहसनं दिव्यं, कुर्वन्त्येव विचक्षणाः ॥ १६२ ॥ भैषजं पुनरस्य निर्मुलोच्छेदकं भवतो विकारस्य यदि परं सैव परिव्राजिका विज्ञास्यति संपादयिष्यति वा नापरः, तद्विधीयतां कुमार! तस्याः पर्येषणमलं कालविलम्बेन, कुमारेणोक्तं-पद्मकेसर! यत्त्वं जानासि तदेव क्रि. यता, पद्मकेसरः प्राह-यद्येवं तर्हि कस्तदन्वेषणार्थ प्रहीयतामिति ?, ततः शेषमित्रेष्वविश्वासात्कुमारेणोक्तं-धनशेखरः प्रस्थाप्यतामिति, मयोक्तं-महाप्रसादः, ततो निर्गतोऽहं गन्तुं प्रवृत्तो नगराभिमुखं दृष्टाऽन्तराले सा परित्राजिका विहितः प्रणामः, पृष्टा चभगवति! कोऽयं चित्रपट्टिकावृत्तान्तः का सा कन्यका किमर्थं चोच्चलिताऽसि ?, तयोक्तं-आकर्णय, अस्ति तावत्प्रत्यूषस्येव प्रविष्टाऽई कणभिक्षार्थ, इतश्चास्यैव नीलकण्ठनरपतेरस्ति शिखरिणी नाम महादेवी, प्राप्ताऽहं तस्या भवने यावदृष्टा मया सचिन्ता महादेवी ला समुद्विग्नः परिकरो विषण्णः कन्यकाजनः पर्याकुलाः कञ्चुकिनः आशीर्वादमुखरः स्थविरिकालोक इति, ततो मया चिन्तितं-हा किम
हरिमयूरमञ्जर्योः परिणयनं
ॐॐॐ
॥५६५॥
ह.भ. ४८
Jain Education Inter
For Private & Personel Use Only
Laww.jainelibrary.org