________________
उपमितौ
प. ६ प्र.
हसितमनेन, निरूपितानि समस्तैः स्मितगर्भ परस्परं वदनानि तदालोक्य प्रत्यागतं हरिकुमारस्य चित्तं, अमीभिरप्याकलितोऽहमिति । संजातोऽस्याभिमानः संहृतः कुविकल्पः विहितोऽवष्टम्भः संपन्नो दत्तावधानः प्रवर्तितो विमर्शः, ततोऽभिहितमनेन मा हस सखे ! ४ पुनः पठ, पठितः पद्मकेसरेण पश्यन्नित्यादि पुनः प्रश्नः, ततोऽनन्तरमेव हरिकुमारेणोपलब्धमुत्तरं, उक्तमनेन, हुं 'ममत्व' मिति, विस्मितः ॐ पद्मकेसरः, पुनरन्यत्पठितमनेन — कस्या विभ्यद्भीरुर्न भवति सङ्ग्रामलम्पटमनस्कः । वाताकम्पितवृक्षा निदाघकाले च कीदृक्षाः ? ॥ १२६ ॥
॥५६१ ॥
हरिकुमारेणोक्तं पुनः पठ, पठितं पद्मकेसरेण, विचिन्त्योक्तं हरिणा — इदमत्रोत्तरं 'दलनायाः, ' ततोऽर्हद्दर्शनवासितमतिनाऽभिहितं | विलासेन - कुमार ! मयाऽपि चिन्तितं किंचित्प्रश्नोत्तरं, हरिकुमारेणोक्तं पठ, पठितं विलासेन — कीदृप्राजकुलं विषीदति विभो ! न श्यन्ति के पावके, बोध्यं काननमच्युताश्च बहवः काले भविष्यत्यलम् । कीदृक्षाश्व जिनेश्वरा वद विभो ! कस्यै तथा रोचते, गन्धः कीदृशि मानवे जिनवरे भक्तिर्न संपद्यते ॥ १२७ ॥ हरिकुमारः प्राह — बृहदिदं व्यस्तं समस्तं च, अतो भूयः स्पष्टतरं पठतु भवान्, पठितं विलासेन, विमृश्योक्तं हरिणा इदमत्रोत्तरं - 'अकुशल भावनाभावितमानसे', हसितं विभ्रमेण, कुमारेणोक्तं भद्र ! किमेतत्, विभ्रमेणोक्तं कुमार चारु विहितं भवता यदस्य विलासस्यापनीतः प्रश्नोत्तरगर्वः, न लब्धमिदमस्माभिरासीत्, ततोऽयं गर्वितोऽभूदिति, विलासेनोक्तं वत्स ! न केवलं मम किं तर्हि निर्दलयति सर्वेषामप्यद्य गर्व कुमारः, पठत्वन्योऽपि येन यत्किंचिचिन्तितमिति, मन्मथेनोक्तं कुमार! मया स्पष्टान्धकद्वयं चिन्तितं कुमारेणोक्तं-- झटिति पठत्वार्यः, पठितं मन्मथेन — दास्यसि प्रकटं तेन गृह्णामि न करात्तव । भिक्षामित्युदिता काचिद्विक्षुणा लज्जिता किल ।। १२८ ।। तथा — —करोऽतिकठिनो राजन्नरीभकठघट्टनम् । विधत्ते करवा ॥ ५६१ ॥ लस्ते, निर्मूलां शत्रुसंहतिम् ॥ १२९ ॥ ततो विहस्योक्तं हरिकुमारेण - प्रथमं तावदेवं भज्यते — दासी असि —-गणिका भवसि न
Jain Education Intern
For Private & Personal Use Only
प्रश्नोत्तराण
w.jainelibrary.org