SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६ प्र. हसितमनेन, निरूपितानि समस्तैः स्मितगर्भ परस्परं वदनानि तदालोक्य प्रत्यागतं हरिकुमारस्य चित्तं, अमीभिरप्याकलितोऽहमिति । संजातोऽस्याभिमानः संहृतः कुविकल्पः विहितोऽवष्टम्भः संपन्नो दत्तावधानः प्रवर्तितो विमर्शः, ततोऽभिहितमनेन मा हस सखे ! ४ पुनः पठ, पठितः पद्मकेसरेण पश्यन्नित्यादि पुनः प्रश्नः, ततोऽनन्तरमेव हरिकुमारेणोपलब्धमुत्तरं, उक्तमनेन, हुं 'ममत्व' मिति, विस्मितः ॐ पद्मकेसरः, पुनरन्यत्पठितमनेन — कस्या विभ्यद्भीरुर्न भवति सङ्ग्रामलम्पटमनस्कः । वाताकम्पितवृक्षा निदाघकाले च कीदृक्षाः ? ॥ १२६ ॥ ॥५६१ ॥ हरिकुमारेणोक्तं पुनः पठ, पठितं पद्मकेसरेण, विचिन्त्योक्तं हरिणा — इदमत्रोत्तरं 'दलनायाः, ' ततोऽर्हद्दर्शनवासितमतिनाऽभिहितं | विलासेन - कुमार ! मयाऽपि चिन्तितं किंचित्प्रश्नोत्तरं, हरिकुमारेणोक्तं पठ, पठितं विलासेन — कीदृप्राजकुलं विषीदति विभो ! न श्यन्ति के पावके, बोध्यं काननमच्युताश्च बहवः काले भविष्यत्यलम् । कीदृक्षाश्व जिनेश्वरा वद विभो ! कस्यै तथा रोचते, गन्धः कीदृशि मानवे जिनवरे भक्तिर्न संपद्यते ॥ १२७ ॥ हरिकुमारः प्राह — बृहदिदं व्यस्तं समस्तं च, अतो भूयः स्पष्टतरं पठतु भवान्, पठितं विलासेन, विमृश्योक्तं हरिणा इदमत्रोत्तरं - 'अकुशल भावनाभावितमानसे', हसितं विभ्रमेण, कुमारेणोक्तं भद्र ! किमेतत्, विभ्रमेणोक्तं कुमार चारु विहितं भवता यदस्य विलासस्यापनीतः प्रश्नोत्तरगर्वः, न लब्धमिदमस्माभिरासीत्, ततोऽयं गर्वितोऽभूदिति, विलासेनोक्तं वत्स ! न केवलं मम किं तर्हि निर्दलयति सर्वेषामप्यद्य गर्व कुमारः, पठत्वन्योऽपि येन यत्किंचिचिन्तितमिति, मन्मथेनोक्तं कुमार! मया स्पष्टान्धकद्वयं चिन्तितं कुमारेणोक्तं-- झटिति पठत्वार्यः, पठितं मन्मथेन — दास्यसि प्रकटं तेन गृह्णामि न करात्तव । भिक्षामित्युदिता काचिद्विक्षुणा लज्जिता किल ।। १२८ ।। तथा — —करोऽतिकठिनो राजन्नरीभकठघट्टनम् । विधत्ते करवा ॥ ५६१ ॥ लस्ते, निर्मूलां शत्रुसंहतिम् ॥ १२९ ॥ ततो विहस्योक्तं हरिकुमारेण - प्रथमं तावदेवं भज्यते — दासी असि —-गणिका भवसि न Jain Education Intern For Private & Personal Use Only प्रश्नोत्तराण w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy