SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५५९॥ समुपागतः ॥ ११०॥ ततो हरिकुमारोऽसौ, गृहीत्वा मित्रमण्डलम् । बंभ्रमीति मया युक्तो, दिक्षुः काननश्रियम् ॥ १११ ।। अथ | चूतवनं प्राप्य, प्रकूजत्कलकोकिलम् । सहितो मित्रवृन्देन, निविष्टस्तत्र लीलया ।। ११२ ॥ यावज्जराविशीर्णाङ्गी, रौद्राकारविधारिणी । चित्रप्राप्ति आशीर्वादं च कुर्वाणा, व्रतिनी काचिदागता ।। ११३ ।। अथ प्रणामसम्भाषैः, कुमारेणाभिनन्दिता । सा दर्शयति सानन्द, चित्रविन्य-15 स्तकन्यकाम् ॥ ११४ ॥ तां चार्पयित्वा सा प्रौढा, गाढदर्शितविक्रिया । कुमारभावं पश्यन्ती, संस्थिता स्तिमितेक्षणा ।। ११५ ।। ततः कुमारमाक्षिप्तं, सविकारं विलोक्य सा । ब्रजामीत्यभिधायोच्चैः, शीघ्रमेव विनिर्गता ॥ ११६ ॥ कुमारोऽपि च तां पश्यन्नशरीरशरेरितः ।। विकारकातरः सर्वैर्वयस्यैरुपलक्षितः॥ ११७ ॥ यतः–क्षणं हुकारकरणं, क्षणं मूर्ध्नः प्रकम्पनम् । क्षणं च स्फोटिकादानं, क्षणमव्यक्तभाषणम् ।। ११८॥ क्षणं दीर्घोष्णनिःश्वासं, क्षणं च करवूननम् । मुहुर्मुहुश्चित्रगतो, तां वीक्ष्य कुरुते हरिः॥ ११९॥ युग्मम् । क्षणं स्मेरमखोऽत्यन्तं, विस्फारयति लोचने । क्षणं निष्पन्दमन्दाक्षः, स्निग्धचक्षुर्निरीक्षते ॥ १२०॥ ततोऽभिहितं स्मितबन्धुरं मन्मथेन-कुमार ! मित्रा| किमिदमात्मगतविविधरससारमप्रकटितकरणाङ्गहारं नरीनृत्यते?, ततः कृतमाकारसंवरणं हरिणा, अभिहितमनेन-अहो रञ्जितोऽहम-15 लापाः नेन चित्रकरकौशलेन, तथाहि-अत्र सुविशुद्धा रेखा संगतानि भूषणानि उचितकमा वर्णविच्छित्तिः परिस्फुटो भावातिशय इति, दुष्करं च चित्रे भावाराधनं तदेव चाभिमतमतिविदग्धानां तस्य चात्र प्रकर्षः परिस्फुटो दृश्यते यस्मादुपारूढयौवना समदना चेयमा-2 लिखिता कन्यका तदस्याः सम्बन्धिनममुं भावविशेषमनिवेदितमपि लक्षयन्ति बालका अपि किमुत विद्वांसः ?, तथाहि-लावण्यमु-13 निरन्तीव, प्रोद्भिन्नस्तनचूचुका । एषा प्रोद्दामतारुण्यमात्मानं कथयत्यलम् ।। १२१ ।। उन्नामितैकभ्रम.लीलामन्थरितेक्षणा । मन्दं नि-16 ॥५५९॥ वेदयत्येषा, वचनैरिव कन्यका ॥ १२२ ॥ कपोलस्फुरितैर्दिव्यैः, स्मेरवक्राब्जबन्धुरा । विभाव्यतेऽतिलोलाक्षी, वहन्ती मकरध्वजम् Jain Education Inte For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy