SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ।। ५५८ ।। Jain Education Inte ** ताऽनेन पृष्टो वृत्तान्तः कथितो मया विस्मितोऽसौ पृष्टश्च मया क यातव्यं भवता ? तेनोक्तं - वेलाकूलं प्राप्य बोहित्थेन रत्नद्वीपं यास्यामि, मया चिन्तितं श्रुतो मयाऽस्ति रत्नद्वीपे कमलसुन्दर्याः सहोदरो नीलकण्ठो राजा, तदेनं दारकं भागिनेयमनेनैव सुसार्थेन गत्वा तस्मै मातुलाय समर्पयामि, ततः समागताऽहं तेन धरणेन सार्थवाहेन सार्धमिमं द्वीपं दारकस्नेहेन च प्रस्तुतं मे स्तनयुगलं वर्धि - तोऽसौ मदीयस्तन्येन दर्शितो नीलकण्ठाय कथिता कमलसुन्दरीवार्ता जातो नीलकण्ठस्य विषादगर्भो हर्षः, प्रतिष्ठितं दारकस्य हरिरिति नाम, अपि च-वर्धमानः क्रमेणासौ, जीवितादपि वल्लभः । भागिनेयोऽस्य संपन्नो, नीलकण्ठस्य भूपतेः ॥ १०२ ॥ ततो प्राहितः कलाकलापं संप्राप्तो यौवनं संजातः सुरकुमाराकारधारक इति कथितश्चास्य मया पूर्वको वृत्तान्तः श्रुतश्च तेन भवान् यदानन्दपुरादागत इति, ततो वत्स ! स हरिकुमारो भवन्तं सदेशजं मत्वा द्रष्टुमभिलषति ततस्तत्समीपं गन्तुमर्हति वत्सः, मयोक्तं यदाज्ञापयत्यम्बा, ततः सह तया वसुमत्या गतोऽहं हरिकुमारसमीपं दृष्टो मित्रवृन्दमध्यगतो हरिकुमारः, विहितो मया पादप्रणामः, निवेदितोऽहमस्मै वसुमत्या, ततः मद्दर्शनात्स तुष्टात्मा, प्रीतिविस्फारितेक्षणः । गाढमाश्लिष्य मां स्वीये, स्थापयत्यर्धविष्टरे ॥ १०३ ॥ उक्तं चानेन भद्र ! | - अम्वया कथितस्तातवयस्यो हरिशेखरः । मया तस्य च सूनुस्त्वं, विज्ञातो जनवार्तया ॥ १०४ ॥ ततो भ्राताऽसि मे भद्र !, शरीरं जीवितं तथा । संपन्नं सुन्दरं चेदं यत्रागमनं तव ॥ १०५ ॥ मयोक्तं देव! श्रुतो मया सर्वो, वृत्तान्तः कथितोऽम्बया । अत्यादरं भृत्यजने, न देवः कर्तुमर्हति ॥ १०६ ॥ यथाऽनुजीवी तातो मे, तत्र केसरिभूपतेः । तथाऽहमपि देवस्य, किङ्करो नात्र संशयः ॥ १०७॥ ततो गाढतरं तुष्टः श्रुत्वा तन्मामकं वचः । स हरिः कारयत्युच्चैर्मित्रागममहोत्सवम् ॥ १०८ ॥ ततो हरिकुमारेण सार्धं मित्रत्वमीयुषम् । ललमानस्य मे तत्र लीलया यान्ति वासराः ॥ १०९ ॥ अन्यदा मन्मथोद्दीपो, वनराजिविभूषणः । प्रमोदहेतुर्जन्तूनां वसन्तः For Private & Personal Use Only हरिकुमा रेण सख्यं वसन्तक्रीडा ।। ५५८ ।। jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy