________________
उपमितौ प. ६-प्र.
।। ५५८ ।।
Jain Education Inte
**
ताऽनेन पृष्टो वृत्तान्तः कथितो मया विस्मितोऽसौ पृष्टश्च मया क यातव्यं भवता ? तेनोक्तं - वेलाकूलं प्राप्य बोहित्थेन रत्नद्वीपं यास्यामि, मया चिन्तितं श्रुतो मयाऽस्ति रत्नद्वीपे कमलसुन्दर्याः सहोदरो नीलकण्ठो राजा, तदेनं दारकं भागिनेयमनेनैव सुसार्थेन गत्वा तस्मै मातुलाय समर्पयामि, ततः समागताऽहं तेन धरणेन सार्थवाहेन सार्धमिमं द्वीपं दारकस्नेहेन च प्रस्तुतं मे स्तनयुगलं वर्धि - तोऽसौ मदीयस्तन्येन दर्शितो नीलकण्ठाय कथिता कमलसुन्दरीवार्ता जातो नीलकण्ठस्य विषादगर्भो हर्षः, प्रतिष्ठितं दारकस्य हरिरिति नाम, अपि च-वर्धमानः क्रमेणासौ, जीवितादपि वल्लभः । भागिनेयोऽस्य संपन्नो, नीलकण्ठस्य भूपतेः ॥ १०२ ॥ ततो प्राहितः कलाकलापं संप्राप्तो यौवनं संजातः सुरकुमाराकारधारक इति कथितश्चास्य मया पूर्वको वृत्तान्तः श्रुतश्च तेन भवान् यदानन्दपुरादागत इति, ततो वत्स ! स हरिकुमारो भवन्तं सदेशजं मत्वा द्रष्टुमभिलषति ततस्तत्समीपं गन्तुमर्हति वत्सः, मयोक्तं यदाज्ञापयत्यम्बा, ततः सह तया वसुमत्या गतोऽहं हरिकुमारसमीपं दृष्टो मित्रवृन्दमध्यगतो हरिकुमारः, विहितो मया पादप्रणामः, निवेदितोऽहमस्मै वसुमत्या, ततः मद्दर्शनात्स तुष्टात्मा, प्रीतिविस्फारितेक्षणः । गाढमाश्लिष्य मां स्वीये, स्थापयत्यर्धविष्टरे ॥ १०३ ॥ उक्तं चानेन भद्र ! | - अम्वया कथितस्तातवयस्यो हरिशेखरः । मया तस्य च सूनुस्त्वं, विज्ञातो जनवार्तया ॥ १०४ ॥ ततो भ्राताऽसि मे भद्र !, शरीरं जीवितं तथा । संपन्नं सुन्दरं चेदं यत्रागमनं तव ॥ १०५ ॥ मयोक्तं देव! श्रुतो मया सर्वो, वृत्तान्तः कथितोऽम्बया । अत्यादरं भृत्यजने, न देवः कर्तुमर्हति ॥ १०६ ॥ यथाऽनुजीवी तातो मे, तत्र केसरिभूपतेः । तथाऽहमपि देवस्य, किङ्करो नात्र संशयः ॥ १०७॥ ततो गाढतरं तुष्टः श्रुत्वा तन्मामकं वचः । स हरिः कारयत्युच्चैर्मित्रागममहोत्सवम् ॥ १०८ ॥ ततो हरिकुमारेण सार्धं मित्रत्वमीयुषम् । ललमानस्य मे तत्र लीलया यान्ति वासराः ॥ १०९ ॥ अन्यदा मन्मथोद्दीपो, वनराजिविभूषणः । प्रमोदहेतुर्जन्तूनां वसन्तः
For Private & Personal Use Only
हरिकुमा रेण सख्यं
वसन्तक्रीडा
।। ५५८ ।।
jainelibrary.org