________________
उपमितौ
प. ६ प्र.
॥ ५५७ ॥
Jain Education Interna
अन्यदा समागतैका वृद्धनारी, तयाऽभिहितं वत्स ! अस्ति भवता सह किंचिद्वक्तव्यं, मयोक्तं वदतु भवती, तयोक्तं अस्त्यानन्दपुरे केसरी नाम राजा, तस्य द्वे भार्ये – जयसुन्दरी कमलसुन्दरी च स च राज्यसुखलोलतया जाताञ्जातान्निजसुतान्मारयति, अतः सा कमलसुन्दरी संजातगर्भाऽपत्यस्नेहमोहिता मां सहचरीं गृहीत्वा रात्रौ पलायिता पतिता महाटव्यां, अनुभूतो भूरिक्लेश: संजातो रात्रिशेषः, अत्रान्तरे तस्या मे स्वामिन्या विजृम्भितं नितम्बविम्बं स्फुरितं सवेदनं नाभिमण्डलं प्रवृत्तानि दारुणानि उदरशूलानि | स्तम्भितमूरुयुगलं विदलन्ति चाङ्गानि समुद्वेल्लितं हृदयेन मुकुलिते लोचने प्रवृत्ता जृम्भिका, ततोऽभिहितमनया - सखि ! वसुमति न | शक्नोम्यहं गन्तुं महती मे शरीरबाधा वर्तते, मया चिन्तितं - हा हन्त किमेतत् ?, ततो लक्षितं मया — अये ! प्रत्यासन्नोऽस्याः प्रसवसमयः, ततो धीरा भवेति वदन्त्या एव मम कुर्वत्यास्तत्कालोचितं कर्म वेदनाविह्वला द्राट्कृत्य पतिता स्वामिनी भूतले, तस्मिंश्चेतश्चेतश्च वेल्लमाना करुणानि कूजितुं प्रवृत्ता, निर्गच्छति च योनिद्वारेण दारके विमुक्ता प्राणैः, निर्गतो दारकः, ततोऽहं मन्दभाग्या तं तादृशं वृत्तान्तमुपलभ्य वज्राहतेव भीतेव विलक्षेव नष्ट्रसर्वस्वेव मूच्छितेव मृतेव ग्रहगृहीतेव सर्वथा शून्यहृदया न जाने किं करोमि स्म, केवलं विलपितुं प्रवृत्ता, कथं ? — हा देवि ! देहि मे वाचं, किं न जल्पसि सुप्रिये ? । जातस्ते तनयो दिव्यः, पश्येमं चारुलोचने ! ।। ९७ ।। यस्यार्थे सुन्दरं राज्यं, भर्तारमतिवत्सलम् । हित्वा कचित् प्रवृत्ताऽसि, पश्येमं तं सुपुत्रकम् ॥ ९८ ॥ हा हा हताऽस्मि दैवेन, गाढवेशसकारिणा । येन संपादितो वत्सः, स्वामिनी च निपातिता ।। ९९ ।। हा हा वत्स ! न युक्तं ते, यत्ते रक्षणतत्परा । माताऽतिवत्सला साध्वी, जायमानेन घातिता ॥ १०० ॥ किलपा पुत्रसौख्यानि प्राप्स्यते यक्तभर्तृका । यावदीदृक् सुखं मातुस्त्वया वत्स ! विनिर्मितम् ॥ १०१ ॥ एवं प्रलपन्त्या एव मे विभाता रजनी समुद्रतो दिनकरः समागतस्तेन पथा सार्थः दृष्टाऽहं प्रलपन्ती सार्थवाहेन संस्थापि
For Private & Personal Use Only
हरिकुमारेण सख्यं
।। ५५७ ॥
www.jainelibrary.org