________________
उपमितौ प. ६-प्र.
तरस्य च ॥ ९१ ॥ तथापि यदि निर्बन्धस्तवायमतुलस्ततः । अनुज्ञातो मया वत्स!, गम्यतां यत्र रोचते ॥ ९२ ॥ मयोक्तं–तात! द्वीपान्तमहाप्रसादः, ततो गृह्यन्ते भाण्डानि उपचर्यन्ते निर्यामकाः गण्यते गमनदिनं विचार्यते लग्नशुद्धिः निरूप्यन्ते निमित्तानि क्रियन्तेऽवश्रु-13 रगमनं तयः संस्मर्यन्तेऽभीष्टदेवताः पूज्यते समुद्रदेवः सज्जीक्रियन्ते सितपटाः ऊ/क्रियन्ते कूपकस्तम्भाः बध्यन्ते काष्ठसञ्चयाः भ्रियन्ते जलभाजनानि आरोप्यते भाण्डोपस्करः विधीयते रणसामग्री मील्यन्ते तडीपगामिनः सांयात्रिका इति । संपूर्णसर्वसामग्र्या, सममन्यैर्महाधनैः । स्थितोऽहं गमने सज्जो, हित्वा भार्या पितुर्गृहे ॥ ९३ ॥ अथ प्राप्ते शुभे काले, कृतनिःशेषमङ्गलः । यानपात्रे समारूढो, मित्राभ्यां परिवारितः ॥ ९४ ॥ चलत्सु च यानपात्रेषु प्रहतानि तूराणि प्रवादिताः शङ्खाः प्रगीतानि मङ्गलानि पठन्ति पटुबटवः आशिष ददतो निवर्तन्ते गुरुजनाः दैन्यमवलम्बन्ते मुक्तप्रियतमाः हृष्टविषण्णो मित्रलोकः मनोरथप्रवणाः सजना इति, एवं च-पूरयित्वाऽ-13 |र्थिसङ्घातं, कृत्वा कालमहोत्सवम् । अनुकूले लसद्वाते, सर्वेऽपि चलिता वयम् ॥ ९५ ॥ ततः पूरिताः सितपटाः उत्क्षिप्ता नङ्गराः चलिताश्चावल्यकाः दत्तावधानाः कर्णधाराः पतितानि वर्तन्यां यानपात्राणि प्रवृत्तो मनोऽभिमतः पवनः, ततश्च-प्रबलपवनवेगकल्लोलमत्स्यौघपुच्छच्छटाघातसंजातखादारनित्रस्तयादःसमूहेन संवन्धफेनेन निर्नष्टकूर्मेण मार्गेण गन्तुं प्रवृत्तानि तानि प्रभूतानि बोहित्थरूपाणि, विस्तीर्णदीर्घ च तीर्णे समुद्रेऽत्र भूरिप्रकारेण वृत्तान्तजातेन तद्रत्नपूर्ण महाद्वीपमुच्चैः प्रयातानि तानि प्रमोदेन तूर्णमिति, ततः समुत्तीर्णा वाणिजकाः गृहीतं दर्शनीयं दृष्टो नरपतिः विहितोऽनेन प्रसादः वर्तितं शुल्कं परिकलितं भाण्डं दत्ता हस्तसंज्ञाः विक्रीतं खरुच्या गृहीतं
स्थितिः प्रतिभाण्डं वितीर्ण दानं प्रतिनिवृत्ताः स्वकूलाभिमुखं शेषवाणिजकाः धृतोऽहं सागरेण, उक्तं चानेन-वयस्य! निम्बपत्रादिभिर्यत्र, ४
Rin५५६॥ लभ्यन्ते रत्नसञ्चयाः । विमुच्य तदिदं द्वीपं, किं झटित्येव गम्यते ॥ ९६ ॥ ततः स्थितोऽहं विधायापणं प्रारब्धं रत्नग्रहणवाणिज्यं,
रत्नदीपे
Jain Education
For Private & Personel Use Only
Tww.jainelibrary.org