SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ।। ५५५ ।। Jain Education Int यत्तदा न कृतं भद्रे !, सागरस्येच्छया मया ॥ ७४ ॥ नास्ति मे पातकाशङ्का, न तदा केशभीरुता । न सुखेच्छा न वा तोषस्तस्याज्ञावशवर्तिनः ॥ ७५ ॥ अथानेकमहापापैर्मया कालेन भूयसा । पुण्योदयस्य माहात्म्यात्सा कोटिः परिपूरिता ॥ ७६ ॥ ततः स सागरो भूयः, प्रवृत्तोत्साहसाहसः । अवाप्तप्रसरो नित्यं प्रेरयत्येव मामलम् ॥ ७७ ॥ कथं ? — यथेदं मत्प्रसादेन, संपन्नं विपुलं धनम् । तथोत्साहेन ते रत्नकोटयोऽपि न दुर्लभाः ॥ ७८ ॥ ततः संपादिता तेन, बुद्धिः सागरलङ्घने । मम रत्नौघलाभाय देवैरप्यनिवर्तिका ॥७९॥ ततः कथितो बकुलश्रेष्ठिने मया निजोऽभिप्रायः, तेनाभिहितं वत्स ! - यथा यथाऽयं पुरुषः, पूर्यते भूरिभिर्धनैः । तथा तथाsस्य गुरवो, विवर्धन्ते मनोरथाः ||८०|| नैव ते विनिवर्तन्ते, रत्नकोटिशतैरपि । को हि वैश्वानरं दीप्तमिन्धनैस्तर्पयिष्यति ? ॥ ८१ ॥ तत्सन्तोषः परं श्रेयान्नार्जितं विपुलं धनम् । इदमेव नियुञ्जानस्तिष्ठात्रैव निराकुलः ॥ ८२ ॥ मयोक्तं तात ! मा मैवं वद, यतः - | यावन्नरो निरारम्भस्तावल्लक्ष्मीः पराङ्मुखा । सारम्भे तु नरे लक्ष्मीः, स्निग्धलोलविलोचना ॥ ८३ ॥ आश्लिष्टमपि मुश्चेत्सा, | नरं साहसवर्जितम् । कुलटेव विटभ्रान्त्या, गृहीतं दुर्भगं नरम् ॥ ८४ ॥ निर्माप्य कार्यं योऽन्यत्र, दत्तधीस्तं निरीक्षते । कमला कुलबालेव, व्याक्षिप्तं लज्जया प्रियम् ॥ ८५ ॥ विषमस्थोऽपि यो धीरो, धनोत्साहं न मुञ्चति । वक्षःस्थले पतत्युच्चैस्तस्य लक्ष्मीः | स्वयंवरा ॥ ८६ ॥ यो वनाति धिया धीरो, विक्रमेण नयेन च । पद्मा प्रतीक्षते तं भो, यथा प्रोषितभर्तृका ॥ ८७ ॥ यस्तु स्तोकां समासाद्य, लक्ष्मीं तुष्यति मानवः । तं तुच्छप्रकृतिं मत्वा सा लक्ष्मीर्नाभिवर्धते ॥ ८८ ॥ इत्येवं स्वगुणैः पद्मां, यो नरो नैव रञ्जयेत् । सिद्धोऽपि न भवेत्तस्य, प्रेमाबन्धश्चिरं तया ।। ८९ ।। तस्मान्न तोष: कर्तव्यो विदुषा धनसङ्ग्रहे । अतस्तातोऽनुजानातु, रत्नद्वीपे गमं मम ॥ ९० ॥ श्रेष्ठिनोक्तं – वत्स ! पाताले मेरुशिखरे, रत्नद्वीपे गृहेऽपि च । पूर्वोपात्तं भवेत् पुंसः, सोद्यमस्ये For Private & Personal Use Only द्वीपान्तरगमनं ।। ५५५ ।। www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy