SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ।। ५५४ ॥ Jain Education Inter निर्बन्धो यदुत न गन्तव्यमन्यत्र मया ततः — भाण्डमूल्यं ममास्त्येव, न गृह्णामि च तावकम् । पृथग्गृहे स्थितस्तेन, पणेऽहं पृथगापणे ॥ ६५ ॥ बकुलेनोक्तं — एवं कुरु, ततः प्रारब्धोऽहं वाणिज्यं विधातुं, "तेन च सागरेण प्रियमित्रेण प्रतिक्षणं प्रेर्यमाणस्य मे विवर्धन्ते “मनोरथकल्लोलाः विगलति धर्मबुद्धिः अपसरति दयालुता नश्यति सरलता प्रभवति धने तत्त्वबुद्धिः विघटते दाक्षिण्यं प्रलीयते स - “न्तोषोऽपीति, ततः संगृह्णामि धान्यानि भाण्डशालयामि कार्पासतैलादिकं स्वीकरोमि लाक्षां व्यवहरामि गुलिकया पीडयामि जन्तुसं"सक्ततिलान् दाहयाम्यङ्गारान् छेदयामि वनं जल्पाम्यलीकं मुष्णामि मुग्धजनं वञ्चयामि विश्रब्धकायकं करोम्यूनाधिकं मानोन्मानेन "विनिमयं सर्वथा " न पिबामि तृषार्त्तोऽपि न भुञ्जे च बुभुक्षितः । रात्रावपि न सुप्तोऽहं, धनोपार्जनलोलुपः ।। ६६ ।। नैव भृङ्गायितं तस्याः, कमलिन्याः क्वचिन्मया । वदनाम्बुरुहे दिव्ये, धनाघूर्णितचेतसा ॥ ६७ ॥ ततश्च - तावता क्लेशजातेन, कालेन कमलेक्षणे ! । तद्दीनारसहस्रं मे, सार्धं वर्धयतः स्थितम् ॥ ६८ ॥ ततः प्रवृत्ता मे वाञ्छा, सहस्रद्वयमीलने । तत्रापि जाते जातोऽहं, दीनारायुतलालसः ॥ ६९ ॥ कथंचित्तच्च संपन्नं, ततो लक्षे मतिर्गता । नानोपायैर्मया भद्रे !, कृतं तस्यापि मीलनम् ॥ ७० ॥ ततोऽपि लक्षदशके, सागरप्रेरितस्य मे । बुद्धिर्धावति कालेन भूयसा तच्च मीलितम् ॥ ७१ ॥ ततः स सागरो भूयः, कोटीमीलनकाम्यया । उत्साहयति मां भद्रे !, नियुञ्जानः | क्षणे क्षणे ॥ ७२ ॥ सा च पूर्वोक्तवाणिज्यैर्न कथंचित्प्रपूर्यते । ततः कृता बहूपायास्तस्याः पूरणकाम्यया ।। ७३ ।। तद्यथा - " प्रवर्तिता “देशान्तरेषु बृहद्वत्रीसार्थाः प्रस्थापिता महोष्ट्रमण्डलिकाः प्रेषितान्यनेकबोहित्थानि प्रवाहितानि रासभमण्डलानि निरूपिता भामवाणिजकाः । "गृहीता राजकुलहस्तादेशाः कारितानि षण्ढपोषणानि विहिता धनोपार्जनगणिकाः समाश्रिता हेयवृतवृत्तिका विधापितो रससन्धानविक्रयः "कापिता वरकरिदशनाः वापिता विविधकृषिसङ्घाताः प्रकीर्णानि महेक्षुकरणानि सर्वथा” नास्ति प्रायेण तल्लोके, धनोपार्जनसाधनम् । For Private & Personal Use Only व्यवहारः ।। ५५४ ॥ jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy