________________
उपमितौतावति । प्रदेशे निहितं नूनं, विद्यते तन्निधानकम् ॥ ६० ।। उपरिष्टात्तनुश्चेत्स्यादधस्तात् पृथुलो यदि । प्रारोहोऽसौ निधि प्राप्तो, विप-14 प. ६-प्र. रीतस्तु सोऽन्यथा ॥ ६१ ॥ ततो निरूपितोऽसौ मया पलाशपादपप्रारोहो यावत्तनुकः, तत्र चिन्तितं मया-स्तोकमत्र द्रविणं, ततो
नखशुक्त्या विद्धोऽसौ मया यावनिर्गतं पीतवर्ण क्षीरं, ततः स्थितं मम मानसे—यथा कनकेनात्र भवितव्यं, ततः प्रेरितोऽहं सागरेण तस्योत्खननार्थ, 'ततो नमो धरणेन्द्राय नमो धनदाय नमः क्षेत्रपालायेति मत्रं पठता खातः प्रदेशो मया, दृष्टं दीनारभृतं ताम्रभाजनं, हृष्टः सागरः, परिगणितं प्रयत्नेन यावत्सहस्रमानं, तच्च मे तेन पुण्योदयेन निजवीर्येण संपादितं, मम तु तदा महामोहवशात्संजातः
जयपुरे
गमनं सागरे पक्षपातो ममेदमनेन जनितमिति भावनया, ततः संपन्नं मे तावद्भाण्डमूल्यमिति तुष्टोऽहं चेतसा प्रविष्टो जयपुरेऽवतीर्णो हट्टमार्गे दृष्टो बकुलश्रेष्ठिना चोदितोऽसौ मत्पुण्योदयेन समागतो मम समीपं कृतं सम्भापणं संजाता प्रीतिः प्रसारिताः स्नेहतन्तवः नीतोऽहं स्वभवने समादिष्टा भार्या भोगिनि ! कुरुष्वातिथेयमस्मै, ततः कारितोऽहं मजनं परिधापितो विमलदुकूलयुगलं निवेशितो वरविष्टरे भोजितो मनोहारि भोजनं सह श्रेष्ठिना प्राहितः सुरभि ताम्बूलं पृष्टः सप्रणयं कुलाभिधानादिकं यथाऽवस्थितमेव निवेदितं सर्व मया, ततः कुलेन शीलेन यौवनेन रूपेण सर्वथाऽयमुचितो महुहितुर्भतेति संचिन्त्य समुपस्थापिता मेऽपकर्णितमकरकेतनवधूरूपविभवा कमलिनी नाम कन्यका, शुभमुहूर्ते ग्राहितोऽहं पाणिमस्याः, ततोऽभिहितोऽहं बकुलश्रेष्ठिना-वत्स! स्वभवनमिदं ते ततोऽत्र निरुद्विग्नो वत्सया सह ललमानस्तिष्ठेति, मयोक्तं-तात! यावन्निजभुजाभ्यां भो, नार्जिता रत्नराशयः । तावत्सर्वामहं मन्ये, भोगलीलां
व्यवहारः विडम्बनाम् ।। ६२ ॥ ततस्तात! न दातव्यो, ममादेशोऽयमीदृशः । प्रस्थापय सुसार्थेन, रत्नद्वीपं ब्रजाम्यहम् ।। ६३ ।। श्रेष्ठिनोक्तं
X॥५५३॥ यद्येवं ततः-अलं ते वत्स! दुर्लयसागरोत्तरणेच्छया । मदीयधनमादाय, कुर्वत्रैव धनार्जनम् ।। ६४ ॥ मयोक्तं–तात! यद्येष ते स.भ. ४७
Jain Education in
For Private & Personel Use Only
R
Mw.jainelibrary.org