________________
धनार्जनाय प्र. वास:
उपमितौ तात!, कियत्कालं भविष्यति ? । बिन्दुभिः क्षयमायाति, समुद्रोऽप्यनुपार्जनः ॥ ३४ ॥ तन्मे धनार्जनोत्साहं, न तातो भलमर्हति । प. ६-प्र. अत एव विसोढव्या, तातेन विरहव्यथा ॥ ३५ ॥ किं बहुना?-यावद्भुजबलेनोचैर्नोपात्ता रत्नराशयः । गत्वा देशान्तरं तात!, ता-5
वन्मे न सुखासिका ॥ ३६॥ तत्सर्वथाऽपि गन्तव्ये, मदीयमनसि स्थिते । कथं विघातस्तातेन, गमनस्य विधीयताम् ॥ ३७॥ ततो | विज्ञाय निर्बन्धं, तादृशं हरिशेखरः । मामुवाच तथा भद्रे!, स्नेहार्दीभूतमानसः ॥ ३८॥ यद्येष निश्चयो वत्स!, स्थितस्ते मनसि स्थिरः । तद्विधेहि निजाऽऽकूतं, पूर्यतां ते मनोरथः ॥ ३९ ॥ केवलं वत्स! सुखलालितस्त्वमसि सरलः प्रकृत्या “दवीयो देशान्तरं विषमा "मार्गाः कुटिलहृदया लोकाः वञ्चनप्रवणाः कामिन्यः भूयांसो दुर्जनाः विरलविरलाः सज्जनाः प्रयोगचतुरा धूर्ताः मायाविनो वाणिजकाः "दुष्परिपालं भाण्डजातं विकारकारि नवयौवनं दुरधिगमाः कार्यगतयः अनर्थरुचिः कृतान्तः अनपराधक्रुद्धाश्चौरचरटादयः, तत्सर्वथा "भवता क्वचित्पण्डितेन कचिन्मूर्खेण क्वचिद्दक्षिणेन कचिन्निष्टुरेण कचिद्दयालुना क्वचिनिष्कृपेण क्वचित्सुभटेन कचित्कातरेण क्वचित्त्या"गिना क्वचित्कृपणेन कचिद्वकवृत्तिना क्वचिद्विदग्धेन सर्वथा परैरलब्धमध्यागाधदुग्धनीरधिधीरगम्भीरधिषणेन भवितव्यं”, मयोक्तंतात! महाप्रसादः, सम्यगनुशिष्टोऽस्मि तातेन, पश्यतु च तातो मे बुद्धिपौरुषमाहात्म्य, तथाहि-सत्त्वमात्रधनो गत्वा, रूपकेण वि
वर्जितः । आगच्छेयं कृतार्थोऽहं, यदि तात! पुनर्गृहम् ॥ ४० ॥ ततः-धनशेखरनामाई, तव सूनुर्न संशयः । अन्यथा मृत एवास्मि, तदातव्यो मे जलाजलिः ॥ ४१ ॥ यतः-सार्थभाण्डसहायादिसामग्री धनसाधनीम् । प्राप्यार्जयति योषापि, धनं किमु युवा नरः?
॥४२॥ मम त्वेष विशेषः स्यात्सामग्रीरहितोऽपि यत् । पूरयामि गृहं तात!, स्वोपात्तै रत्नराशिभिः ॥ ४३ ॥ एवं ब्रुवाणस्तातस्य, ४ वन्दित्वा चरणद्वयम् । नत्वा चाम्बां सुतस्नेहजाताश्रुकृतदुर्दिनाम् ।। ४४ ॥ कृतार्धस्फालको गेहान्निर्गतः कृतनिश्चयः । सार्धमन्तरमि
॥५५१॥
Jain Education in
For Private & Personel Use Only
T
ww.jainelibrary.org