SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ।। ५५० ॥ Jain Education In संप्राप्तो यौवनं भद्रे !, मीनकेतनमन्दिरम् ॥ १६ ॥ अथ कश्वित्समासाद्य, कलाचार्यं तदा मया । एकां धर्मकलां मुक्त्वा, गृहीताः सकलाः कलाः ॥ १७ ॥ संपादिताः स्ववीर्येण, चित्तकल्लोलकाच मे । तदाऽनेन वयस्येन, सागरेण क्षणे क्षणे ॥ १८ ॥ अथ कीदृशाः पुनस्ते सागरवीर्योल्लासिताश्चित्त कल्लोलाः संपादिताः ? – “धनमत्र जगत्सारं, धनमेव सुखाकरः । धनमेव जनश्लाघ्यं धनमेव गुणाधि“कम् ॥ १९ ॥ धनमेव जगद्वन्द्यं धनं तत्तत्त्वमुत्तमम् । धनं हि परमात्मेति, धने सर्व प्रतिष्ठितम् ॥ २० ॥ धनेन रहितो लोके, “पुरुषः परमार्थतः । तृणं भस्माशुचिर्धूलिर्यद्वा नास्त्येव किश्चन ॥ २१ ॥ धनादिन्द्रो धनाद्देवा, धनादेते महीभुजः । अन्येभ्योऽभ्य“धिका भान्ति, नान्यत्किञ्चन कारणम् ॥ २२ ॥ एको दाता परोऽर्थीति, स्वाम्येकः सेवकोऽपरः । पुरुषत्वे समानेऽपि, धनस्येदं वि“जृम्भितम् ॥ २३ ॥ तदत्र परमार्थोऽयं, सर्वयत्नेन तद्धनम् । स्वीकर्तव्यं नरेणोच्चैरन्यथा जन्म निष्फलम् ॥ २४ ॥” एवं च स्थिते कुल क्रमागतं भूरि, यद्यप्यस्ति गृहे धनम् । ममाऽऽत्मीयं तथाऽप्यन्यदर्जयामि ततोऽधिकम् ॥ २५ ॥ कुतः सुखासिका तावज्जायेत मम मानसे । विलसद्दीप्तयो यावन्न दृष्टा रत्नराशयः ? ॥ २६ ॥ गत्वा देशान्तरं कृत्वा, सर्वकर्माणि सर्वथा । मयाऽऽत्मभवनं कार्य, रत्नराशिप्रपूरितम् ॥ २७ ॥ ततोऽनेकविकल्पैस्तैराकुलीकृतमानसः । तदाऽगृहीतसङ्केते !, ताताभ्यर्णमहं गतः ॥ २८ ॥ उक्तं च मया - तात! मामनुजानीहि धनोपार्जनकाम्यया । गच्छाम्यहं विदेशेषु करोमि पुरुषक्रियाम् ॥ २९ ॥ हरिशेखरेणोक्तं- विद्यते विपुलं वत्स !, कुलक्रमसमागतम् । धनं ते दानसम्भोगविलासकरणक्षमम् ॥ ३० ॥ तत्तदेव धनं वत्स !, नियुञ्जानो यथेच्छया । गृहे तिष्ठ न शक्तो-५ ऽस्मि, स्थातुं हि रहितस्त्वया ॥ ३१ ॥ मयोक्तं - या पूर्वपुरुषैस्तात !, भूरिलक्ष्मीरुपार्जिता । तां भुञ्जानस्य सत्पुंसः, कथं न त्रपते ॥ ५५० ॥ मनः १ ॥ ३२ ॥ मातेव स्तनपानेन, सा बालैः परिभुज्यते । अवाप्तपौरुषाणां तु, तद्भोगो लज्जनीयकः ॥ ३३ ॥ भुज्यमाना च सा I For Private & Personal Use Only सागर महिमा धनार्ज - नाय प्र वासः www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy