SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ &॥ ७२१ ॥ इदं निश्चित्य हृदये, स भव्यपुरुषस्तदा । वचः संसारिजीवस्य, तूष्णीमाकर्णयन् स्थितः ॥ २ ॥ मुखं संसारिजीवस्य, पश्यन्ती विस्मितेक्षणा । स्थिताऽगृहीतसङ्केता, सम्यगज्ञातभावना ॥ ७२३ ॥ सदागमस्तु भगवानिःशेषं न चेष्टितम् । वेत्ति संसारि जीवस्य, ततो मौनेन संस्थितः ॥ ७२४ ॥ संसारिजीवेनोक्तं अथाहमन्यदा भद्र!, तुष्टया चिजमार्यया । संजातकृपया प्रोक्तः, केन& चिच्छुभकर्मणा ॥ ७२५ ॥ त्वयाऽऽर्यपुत्र! गन्तव्यमधुना लोकविश्रुते । आनन्दनगरे तत्र, वस्तव्यं चारुलीलया ।। ७२६ ॥ मयोक्तं -यदेवि ! रोचते तुभ्यं, कर्तव्यं तन्मया ध्रुवम् । ततः पुण्योदयो भूयः, स तया मे निदर्शितः ॥ ७२७ ॥ तथाऽन्यः सागरो नाम, सहायो मे निरूपितः । प्रस्तावोऽस्येति विज्ञाय, भवितव्यतया तया ॥ ७२८ ॥ उक्तं च-मूढतानन्दनो नाम, रागकेसरिणोऽङ्गजः। मयाऽयं विहितोऽद्यैव, सहायस्ते मनोहरः ॥ ७२९ ॥ ततोऽहं सहितस्ताभ्यां, सहायाभ्यां प्रवर्तितः । आनन्दनगरे गन्तुं, गुटिकादान| योगतः ॥ ७३० इति ॥ ॥ ये घ्राणमायानृतचौर्यरक्ता, भवन्ति पापिष्ठतया मनुष्याः । इहैव जन्मन्यतुलानि तेषां, भवन्ति दुःखानि बिडम्बनाश्च ॥ ७३१ ॥ तथा परत्रापि च तेषु रक्ताद, पतन्ति संसारमहासमुद्रे । अनन्तदुःखौघचितेऽतिरौद्रे, तेषां ततश्चोत्तरणं कुतस्त्यम् ? ॥ ७३२ ॥ जैनेन्द्रादेशतो वः कथितमिदमहो लेशतः किञ्चित्र, प्रस्तावे भावसारं कृतविमलधियो गाढमध्यस्थचित्ताः । एत| द्विज्ञाय भो भो मनुजगतिगता ज्ञाततत्त्वा मनुष्याः, स्तेयं मायां च हित्वा विरड्यत ततो घ्राणलाम्पट्यमुच्चैः ।। ७३३ ।। इत्युपमितिभवमपश्चायां कथायां मायास्तेयघाणेन्द्रियविपाकवर्णनः पञ्चमः प्रस्तावः समाप्तः॥ ॥ इति श्रीसिद्धर्षिमुनिविहितायामुपमितिभवप्रपञ्चकथायां पञ्चमः प्रस्तावः॥ सागरेण | सह आनन्दपुरे संसारिणो गमनं RSS ५४८॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy