________________
दयः
उपमितौलचातुर्य अहो वाचालता अहो वञ्चकत्वं अहो कृतघ्नता अहो विश्रम्मघातित्वमहो पापिष्ठतेति, ततस्तैरुक्तं प्रेष्ठिन्निराकुलो भव लब्ध सरलगृहे
स्वास्तेऽस्मासिश्चौरः, तत: साकूतमबलोकितं सर्वैर्मदभिमुखं, ज्ञातोऽहमेतैरिति संजासं मे भयं, ततः पुनः सलोप्नं प्रहीष्याम इत्यालोच्यमियो
गतास्ताबहाण्डपाशिकाः दत्तो ममावरक्षक: अनेककुविकल्पाकुलम मे उचितं वदिन सम्ध्यायां गृहीत्वा तदन्तर्धनं पलायमानोऽहं गृहीतो ॥५४५॥
दाण्डपाशिकः जातः कोलाहलः मिलितं पुनर्मगरं कथितो दाण्डपाशिकैः समस्तोऽपि लोकाय मदीयव्यतिकरः संजालो मच्च स्तेिन वि-11 समयः नीतोऽहं रिपुसूदनराजसमीपे आज्ञापितस्तेन वध्यतया समागतः सरलः पतितो नृपचरणयोः, अभिहितमनेन-समायं पुत्रको
देव!, वामदेवोऽतिवल्लभः । अतो मेऽनुग्रहं कृत्वा, मुच्यतामेष बालकः ॥ ६७३ ॥ गृह्यतां मम सर्वस्वं, मैष देव ! निपात्यताम् । अन्यथा आयते देव!, मरणं मे न संशयः ॥ ६७४ ॥ ततोऽतिसरलं मत्वा, सरलं तं नराधिपः । अमुश्चन्मां प्रसादेन, तस्यायच्छच्च तमम् ॥ ६७५ ॥ केवलं सरळस्तेम, तदा प्रोक्तो महीभुजा । श्रेष्ठिन्नेष सुपुत्रस्ते, समीपे मम तिष्ठतु ॥ ६७६ ॥ यतः अयं विषाकुराकारस्तस्करो जनसामकः । तदेष महाद्वाह्यो, वामदेवो न सुन्दरः ।। ६७७ ॥ इतश्च-पुराषि दुर्बलीभूतः, साम्पत्तं नष्ट एव सः। पुण्योदयो ययस्यो मे, दृष्ट्वा तदुष्टचेष्टितम् ॥ ६७८ ॥ ततश्च श्रेष्ठिना प्रतिपनं तनरेन्द्रवचनं तदा । विकारविहतो दीनः, स्थितोऽहं राजमन्दिरे ॥ ६७९ ॥ राजदण्डभयादुपायेन प्रशमं गते । भद्रे ! निवसतस्तत्र, ते मे स्तेयवहूलिके ॥ ६८० ॥ तथापि लोको मां भद्रे!, सर्वकार्येषु शङ्कते । अन्येनापि कृतं चौर्य, ममोपरि निपास्यते ॥ ६८१ ॥ ब्रुवाणस्यापि सद्भूतं, न प्रत्येति च मे जनः । धिक्कारै
हैम्ति मामेवं, दृष्टा ते सत्यवादिता ॥ ६८२ ॥ सर्वस्योद्वेगजनकः, कृष्णाहेस्तुल्यतां गतः । तत्रागृहीतसङ्केते !, बहुकालं विडम्बितः भ ६८३ ॥ अन्यदा भीगृहं राज्ञो, विद्यासिद्धेन केनचित् । निःशेषं मुषितं भद्रे !, स च चौसे न लक्षितः ॥ ६८४ ॥ ततोऽहं दृष्ट
Jain Education Inc
.
For Private Personel Use Only
law.jainelibrary.org