SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दयः उपमितौलचातुर्य अहो वाचालता अहो वञ्चकत्वं अहो कृतघ्नता अहो विश्रम्मघातित्वमहो पापिष्ठतेति, ततस्तैरुक्तं प्रेष्ठिन्निराकुलो भव लब्ध सरलगृहे स्वास्तेऽस्मासिश्चौरः, तत: साकूतमबलोकितं सर्वैर्मदभिमुखं, ज्ञातोऽहमेतैरिति संजासं मे भयं, ततः पुनः सलोप्नं प्रहीष्याम इत्यालोच्यमियो गतास्ताबहाण्डपाशिकाः दत्तो ममावरक्षक: अनेककुविकल्पाकुलम मे उचितं वदिन सम्ध्यायां गृहीत्वा तदन्तर्धनं पलायमानोऽहं गृहीतो ॥५४५॥ दाण्डपाशिकः जातः कोलाहलः मिलितं पुनर्मगरं कथितो दाण्डपाशिकैः समस्तोऽपि लोकाय मदीयव्यतिकरः संजालो मच्च स्तेिन वि-11 समयः नीतोऽहं रिपुसूदनराजसमीपे आज्ञापितस्तेन वध्यतया समागतः सरलः पतितो नृपचरणयोः, अभिहितमनेन-समायं पुत्रको देव!, वामदेवोऽतिवल्लभः । अतो मेऽनुग्रहं कृत्वा, मुच्यतामेष बालकः ॥ ६७३ ॥ गृह्यतां मम सर्वस्वं, मैष देव ! निपात्यताम् । अन्यथा आयते देव!, मरणं मे न संशयः ॥ ६७४ ॥ ततोऽतिसरलं मत्वा, सरलं तं नराधिपः । अमुश्चन्मां प्रसादेन, तस्यायच्छच्च तमम् ॥ ६७५ ॥ केवलं सरळस्तेम, तदा प्रोक्तो महीभुजा । श्रेष्ठिन्नेष सुपुत्रस्ते, समीपे मम तिष्ठतु ॥ ६७६ ॥ यतः अयं विषाकुराकारस्तस्करो जनसामकः । तदेष महाद्वाह्यो, वामदेवो न सुन्दरः ।। ६७७ ॥ इतश्च-पुराषि दुर्बलीभूतः, साम्पत्तं नष्ट एव सः। पुण्योदयो ययस्यो मे, दृष्ट्वा तदुष्टचेष्टितम् ॥ ६७८ ॥ ततश्च श्रेष्ठिना प्रतिपनं तनरेन्द्रवचनं तदा । विकारविहतो दीनः, स्थितोऽहं राजमन्दिरे ॥ ६७९ ॥ राजदण्डभयादुपायेन प्रशमं गते । भद्रे ! निवसतस्तत्र, ते मे स्तेयवहूलिके ॥ ६८० ॥ तथापि लोको मां भद्रे!, सर्वकार्येषु शङ्कते । अन्येनापि कृतं चौर्य, ममोपरि निपास्यते ॥ ६८१ ॥ ब्रुवाणस्यापि सद्भूतं, न प्रत्येति च मे जनः । धिक्कारै हैम्ति मामेवं, दृष्टा ते सत्यवादिता ॥ ६८२ ॥ सर्वस्योद्वेगजनकः, कृष्णाहेस्तुल्यतां गतः । तत्रागृहीतसङ्केते !, बहुकालं विडम्बितः भ ६८३ ॥ अन्यदा भीगृहं राज्ञो, विद्यासिद्धेन केनचित् । निःशेषं मुषितं भद्रे !, स च चौसे न लक्षितः ॥ ६८४ ॥ ततोऽहं दृष्ट Jain Education Inc . For Private Personel Use Only law.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy