SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उपमितौ वत्स! पुत्र एवासि त्वं, ततो नीतोऽहमनेन स्वभवने समर्पितो बन्धुमत्याः स्वभार्यायाः कारितः मानभोजनादिकं पृष्टो नामकुलादिकं सरलगृहे प. ५-प्र. निवेदितं मया सजातीयोऽयमिति तुष्टः सरलः, अभिहितमनेन–अपुत्रयोः प्रिये! पुत्रो, वृद्धयोः परिपालकः । दत्तः संचिन्त्य देवेन, | मित्रद्वबो वामदेवोऽयमावयोः ॥ ६७२ ॥ सदाकर्ण्य हृष्टा बन्धुमती निक्षिप्तं सरलेन मय्येव गृहं दर्शितमापणनिहितं रत्नादिकमन्तर्धनं, स च है दय: ॥ ५४४॥ * तस्यैव मूर्च्छया मया सहितस्तत्रैवापणे स्वपिति स्म, अन्यदा सन्ध्यायामावयोहे तिष्ठतोः समागतः सरलस्य बन्धुलनानः प्रियमित्रस्य गृहादालायकः, यथा मम पुत्रस्य षष्ठीजागरे भवताऽऽगत्येह वस्तव्यमिति, ततोऽभिहितोऽहं सरलेन-पुत्र! वामदेव! गन्तव्यं मया पन्धुलगृहे त्वं पुनरापणे गत्वा बसेति, मयोक्तं-अलं मे तातरहितस्यापणे गमनेमाद्य तावदम्बाया एव पादमूले वत्स्यामि, ततोऽहो स्नेहसारोऽयमिति चिन्तयन्नेवं भवत्विति वदन् गतः सरलः, स्थितोऽहं गृहे रात्रौ विजृम्भितः स्तेयः चिन्तितं मया हरामि सदन्तर्धन, ततोऽर्धरात्रे गतस्तमापणं, उद्घाटयतश्च समागता दाण्डपाशिकाः दृष्टोऽहमेतैः प्रत्यभिज्ञातश्च ततः पश्यामस्तावत्किमेषोऽर्धरात्रे करोत्या पणमुद्घाटोति संचिन्त्य स्थितास्तूष्णीभावेन प्रच्छन्नाः तत्खातं मया तदन्तर्धनं निखातं तस्यैवापणस्य पश्चाद्भूभागे विभातप्रायायां च भारजन्यां कृतो हाहारवः मिलितो नगरलोकः संप्राप्तः सरलः प्रकटीभूता दाण्डपाशिकाः प्रवृत्तः कलकलः, सरलेनोक्तं वत्स! वामदेव शाकिमेतत् ?, मयोक्तं हा तात! मुषिता मुषिताः स्म इति, दर्शितश्चोद्घाटित आपणो निधानस्थानं च, सरलेनोक्तं-पुत्र! त्वया कथमिदं दिशातं ?, मयोक्तं-अस्ति तावन्निर्गतस्ताप्तः ततो मे तातविरहवेदनया नागता निद्रा स्थितः शय्यायां विपरिवर्तमानः, रात्रिशेषे च चिन्तितं मया-अयि यदि परमेतस्यां सातस्पर्शपूतायां आपणशय्यायां निद्रासुखं संपद्यते नान्यत्रेति संचिन्य समागतोऽहमापणे दृष्ट- Sin५४४॥ मिदमीदृशं चौरविलसितं ततः कृतो हाहारव इति, दाण्डपाशिकैश्चिन्तितं-निश्चितमेतत्तस्करोऽयं दुरास्मा वामदेवः, अहो अस्थालजा UIAA Jain Education LOL For Private & Personel Use Only Hirww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy