SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ उपमिती निःशेषं बुधसूरिणा ॥६५६॥ विमलेनोदितं नाथ!, किं न भव्यः स मे सुहृत् । श्रुतेऽपि तावके वाक्ये, येनैवं बत चेष्टते ? ॥ ६५७॥ प.५-प्र. रिणाऽभिहितं भद्र !, नाभव्यः किं तु कारणम् । यत्तस्य तादृशे शीले, तत्ते सर्व निवेदये ।। ६५८ ॥ एका बहुलिका नाम, भगिनी तस्य वल्लभा । अत्यन्तरङ्गा भ्राता च, द्वितीयः स्तेयनामकः ॥ ६५९ ॥ ताभ्यामधिष्ठितेनेदं, वामदेवेन चेष्टितम् । पुरा च विहितं ॥५४३॥ तात!, रत्नस्य हरणादिकम् ॥ ६६० ॥ तस्मात्तस्य न दोषोऽयं, प्रकृत्या सुन्दरो हि सः । स्तेयो बहुलिका चास्य, दोषसंश्लेषकारणम् ॥ ६६१ ॥ विमलेनोदितं नाथ !, किं ताभ्यां स वराककः । कचिन्मुच्येत पापाभ्यां?, किं वा नेति निवेद्यताम् ।। ६६२ ।। सूरिराह स्तेयबहु13. महाभाग!, भूरिकालेऽतिलचिते।स ताभ्यां मोक्ष्यते तत्र, कारणं ते निवेद्यताम् ॥ ६६३॥ शुभाभिसन्धिनृपतेः, पुरे विशदमानसे । लिकामोभार्ये स्तो निर्मलाचारे, शुद्धतापापभीरुते ॥ ६६४ ॥ तयोश्च गुणसंपूर्णे, जनताऽऽनन्ददायिके । ऋजुताऽचौरते नाम, विद्येते कन्यके चनोपायः शुभे ॥ ६६५ ॥ अत्यन्तसरला साध्वी, सर्वलोकसुखावहा । ऋजुता सा महाभाग!, प्रतीतैव भवादृशाम् ॥ ६६६ ॥ अचौरतापि सरलगृहे लोकेऽत्र, निःस्पृहा शिष्टवल्लभा । सर्वाङ्गसुन्दरी नूनं, विदितैव भवादृशाम् ।। ६६७ ॥ ते च कन्ये कचिद्धन्ये, सुहृत्ते परिणेष्यति ।। स्तेयोऽयं बहुला चास्य, ततो भो ! न भविष्यतः ॥ ६६८ ॥ तयोराभ्यां सहावस्था, प्रकृत्यैव न विद्यते। ततस्तात! तयोर्लाभे, द्वाभ्या मित्रद्वयोमप्येष मोक्ष्यते ॥ ६६९ ॥ ततो न योग्यताऽद्यापि, वामदेवस्य विद्यते । धर्म प्रतीति निश्चित्य, कुरु तस्यावधीरणम् ॥ ६७० ॥ ततश्चेदं दयः 15 मुनेर्वाक्यं, विमलेन महात्मना । श्रुत्वा तथेति वदता, विहिता मेऽवधीरणा ।। ६७१ ॥ अहं तु प्राप्तः काञ्चनपुरे प्रविष्टो हट्टमार्गे दृष्टः । ॥५४३॥ सरलो नाम वाणिजः गतस्तस्यापणे विजृम्भिता बहुलिका कृतमस्य पादपतनं नटेनेव भृतमानन्दोदकस्य नयनयुगलं, तवलोक्यार्दीभूतः सरलः, ततोऽभिहितमनेन–भद्र ? किमेतत् !, मयोक्तं तात! युष्मानवलोक्य मयाऽऽत्मजनकस्य स्मृतं, सरलेनोक्तं यद्येवं ततो Jain Education o al For Private & Personel Use Only Durww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy