SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ५४२ ॥ Jain Education Inter पुत्रकम् । विधाय जिनपूजां च दिनान्यष्ट मनोहराम् || ६३८ ।। तथा दत्त्वा महादानं, विधाय च महोत्सवम् । विहिताशेषकर्तव्यः, शुभकाले समाहितः ॥ ६३९ ॥ विमलेन समं राजा, सपत्नीकः सबान्धवः । सपौरलोकः सहसा, निष्क्रान्तो विधिपूर्वकम् ॥ ६४० ॥ किंबहुना ! यैः समाकर्णितं सूरेस्तद्वाक्यममृतोपमम् । तेषां मध्ये जनाः स्तोका, ये गृहेषु व्यवस्थिताः ॥ ६४१ ॥ तेऽपि चावाप्तसम्यक्त्वा, व्रतरत्नविभूषिताः । जाता रत्नाकरे प्राप्ते, कः स्याद्दारिद्यभाजनम् ? ॥ ६४२ ॥ अहं तु भद्रे ! तत्रापि, वामदेवतया स्थितः । दृष्ट्वा तत्तादृशं सूरेः, रूपनिर्माणकौशलम् ॥ ६४३ ॥ श्रुत्वा तत्तादृशं वाक्यं, महामोहतमोऽपहम् । तथापि च न बुद्धोऽस्मि, तत्राकर्णय कारणम् ॥ ६४४ ॥ - याऽसौ बहुलिका पूर्व, योगिनी भगिनी मम । शरीरेऽनुप्रविष्टाऽऽसीत्सा मे तत्र विजृम्भिता ॥ ६४५ ॥ ततोऽगृहीतसङ्केते !, तद्वशेन दुरात्मना । स तादृशो महाभागो, वश्वकः परिकल्पितः ॥ ६४६ ॥ चिन्तितं च मया हन्त, मुनिवेषविडम्बकः । सिद्धेन्द्रजालचातुर्यः कश्चिदेष समागतः ||६४७|| अहो शाठ्यमहो जालमहो वाचालताऽतुला । अहो मूढा नरेन्द्राद्या, येऽमुनाऽपि | प्रतारिताः ॥ ६४८ ॥ तथाहि--अङ्गे बहुलिका येषां प्रवर्तेत दुरात्मनाम् । ते हि सर्व शठप्रायं मन्यन्ते भुवनत्रयम् ॥ ६४९ ॥ तदेवं तं बुधाचार्य, तदाऽलीकविकल्पनैः । विकल्पयन्नहं भद्रे !, न प्रबुद्धो दुरात्मकः || ६५० ।। प्रव्रज्यावसरे तेषां राजादीनां मया पुनः । इदं विचिन्तितं भद्रे !, स्वचित्ते पापकर्मणा ।। ६५१ ।। अये ! – प्रवज्यां प्राहयेदेष, विमलो मां बलादपि । आदितो वञ्चयित्वेमं ततो नश्यामि सत्वरम् ॥ ६५२ ॥ बद्ध्वा मुष्टिद्वयं गाढं, ततोऽहं तारलोचने ! । तथा नष्टो यथा नैव, गन्धमप्येष बुध्यते ॥ ६५३ ॥ अथ दीक्षादिने प्राप्ते, विमलेन महात्मना । व वामदेव ! इत्येवं, सर्वत्राहं निरूपितः ॥ ६५४ ॥ अदृष्ट्वा मां पुनः पृष्टो, बुधसूरिर्महात्मना । क्व गतो वामेदेवोऽसौ ?, किं वा संचिन्त्य कारणम् ? ॥ ६५५ ॥ ज्ञानालोकेन विज्ञाय, विमलाय निवेदितम् । ततो मदीयचरितं, For Private & Personal Use Only धवलराजविमला दिदीक्षा वामदेव वृत्तं ॥ ५४२ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy