SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-अ. ॥५३९॥ भीषणे तादृशे कातराणां नराणां महाभीतिसम्पादके वादितानेकविब्बोकवादित्रनिर्घातसंत्रासिताशेषसंसारसञ्चारिजीवौघसंग्रामसम्मर्दना-1 लोकिसत्सिद्धविद्याधरे भो! रणे ते महामोहराजेन्द्रसत्का भटाः पाटयन्तः परानीकमुद्वेल्लिताः ॥५८६॥ इति । ततश्च बहुदारुणशस्त्रशतैः प्रहतं, दलिताखिलवारणवाजिरथम् । श्रुतिभीषणवैरिनिनादर्भयाचदशेषमकम्पत धर्मबलम् ।। ५८७ ।। ततश्चारित्रधर्मोऽसौ, सबलो बलशा-2 लिना । महामोहनरेन्द्रेण, जितस्तात! महाहवे ॥ ५८८ ॥ नष्ट्वा प्रविष्टः स्वस्थाने, ततस्ते रिपवस्तकम् । लसत्कलकलारावा, रोधयित्वा व्यवस्थिताः ॥ ५८९ ॥ ततः परिणतं राज्यं, महामोहनराधिपे । चारित्रधर्मराजस्तु, निरुद्धोऽभ्यन्तरे स्थितः ॥ ५९० ॥ मार्गानुसारिता 1 मोहजयः प्राह, दृष्टं तात! कुतूहलम् । सुष्टु दृष्टं मयाप्युक्तमम्बिकायाः प्रसादतः ।। ५९१ ।। केवलं कलहस्यास्य, मूलमम्ब! परिस्फुटम् । अहं विज्ञातुमिच्छामि, तन्निवेदय साम्प्रतम् ।। ५९२ ॥ मार्गानुसारिता प्राह, रागकेसरिणोऽप्रतः । योऽयं दृष्टस्त्वया वत्स!, मन्त्री निर्व्याजनैपुणः ॥ ५९३ ॥ अनेन मन्त्रिणा पूर्व, जगत्साधनकाम्यया । मानुषाणि प्रयुक्तानि, पञ्चात्मीयानि कुत्रचित् ॥ ५९४ । अभिभूतानि तानीह, सन्तोषेण पुरा किल । चारित्रधर्मराजस्य, तत्रपालेन लीलया ।। ५९५ ॥ तन्निमित्तः समस्तोऽयं, जातोऽमीषां परस्परम्। कलहनिकलहो वत्स! साटोपमन्तरङ्गमहीभुजाम् ॥ ५९६ ।। मयाऽभिहितं-अम्बिके ! किन्नामानि तानि मानुषाणि कथं वा पञ्चैतानि जगत्सा- मित्तं धयन्ति ?, मार्गानुसारितयोक्तं-वत्स! विचार स्पर्शरसनाघ्राणदृष्टिश्रोत्राणि तान्यभिधीयन्ते, तानि च-स्पर्शे रसे च गन्धे च, रूपे प्रत्यागमः शब्दे च देहिनाम् । आक्षेपं मनसः कृत्वा, साधयन्ति जगत्रयम् ॥५९७॥ किंच-एकैकं प्रभवत्येषां, वशीकर्तु जगत्रयम् । यत्पुनर्वत्स! पञ्चापि, तत्र किं चित्रमुच्यताम् ।।५९८॥ ततो मयोक्तं संपूर्ण, देशदर्शनकौतुकम् । अधुना तातपादानां, पार्श्वे यास्यामि सत्वरम् ॥५९९॥ ॥५३९॥ तयोक्तं गम्यतां वत्स!, निरूप्य जनचेष्टितम् । अहमप्यागमिष्यामि, तत्रैव तव सन्निधौ ॥ ६०० ॥ अथाहमागतस्तूर्ण, निश्चित्येदं प्रयो Jain Education Intematonal For Private Personel Use Only Xvw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy