________________
उपमितौ प. ५-अ.
॥५३९॥
भीषणे तादृशे कातराणां नराणां महाभीतिसम्पादके वादितानेकविब्बोकवादित्रनिर्घातसंत्रासिताशेषसंसारसञ्चारिजीवौघसंग्रामसम्मर्दना-1 लोकिसत्सिद्धविद्याधरे भो! रणे ते महामोहराजेन्द्रसत्का भटाः पाटयन्तः परानीकमुद्वेल्लिताः ॥५८६॥ इति । ततश्च बहुदारुणशस्त्रशतैः प्रहतं, दलिताखिलवारणवाजिरथम् । श्रुतिभीषणवैरिनिनादर्भयाचदशेषमकम्पत धर्मबलम् ।। ५८७ ।। ततश्चारित्रधर्मोऽसौ, सबलो बलशा-2 लिना । महामोहनरेन्द्रेण, जितस्तात! महाहवे ॥ ५८८ ॥ नष्ट्वा प्रविष्टः स्वस्थाने, ततस्ते रिपवस्तकम् । लसत्कलकलारावा, रोधयित्वा व्यवस्थिताः ॥ ५८९ ॥ ततः परिणतं राज्यं, महामोहनराधिपे । चारित्रधर्मराजस्तु, निरुद्धोऽभ्यन्तरे स्थितः ॥ ५९० ॥ मार्गानुसारिता
1 मोहजयः प्राह, दृष्टं तात! कुतूहलम् । सुष्टु दृष्टं मयाप्युक्तमम्बिकायाः प्रसादतः ।। ५९१ ।। केवलं कलहस्यास्य, मूलमम्ब! परिस्फुटम् । अहं विज्ञातुमिच्छामि, तन्निवेदय साम्प्रतम् ।। ५९२ ॥ मार्गानुसारिता प्राह, रागकेसरिणोऽप्रतः । योऽयं दृष्टस्त्वया वत्स!, मन्त्री निर्व्याजनैपुणः ॥ ५९३ ॥ अनेन मन्त्रिणा पूर्व, जगत्साधनकाम्यया । मानुषाणि प्रयुक्तानि, पञ्चात्मीयानि कुत्रचित् ॥ ५९४ । अभिभूतानि तानीह, सन्तोषेण पुरा किल । चारित्रधर्मराजस्य, तत्रपालेन लीलया ।। ५९५ ॥ तन्निमित्तः समस्तोऽयं, जातोऽमीषां परस्परम्।
कलहनिकलहो वत्स! साटोपमन्तरङ्गमहीभुजाम् ॥ ५९६ ।। मयाऽभिहितं-अम्बिके ! किन्नामानि तानि मानुषाणि कथं वा पञ्चैतानि जगत्सा- मित्तं धयन्ति ?, मार्गानुसारितयोक्तं-वत्स! विचार स्पर्शरसनाघ्राणदृष्टिश्रोत्राणि तान्यभिधीयन्ते, तानि च-स्पर्शे रसे च गन्धे च, रूपे
प्रत्यागमः शब्दे च देहिनाम् । आक्षेपं मनसः कृत्वा, साधयन्ति जगत्रयम् ॥५९७॥ किंच-एकैकं प्रभवत्येषां, वशीकर्तु जगत्रयम् । यत्पुनर्वत्स! पञ्चापि, तत्र किं चित्रमुच्यताम् ।।५९८॥ ततो मयोक्तं संपूर्ण, देशदर्शनकौतुकम् । अधुना तातपादानां, पार्श्वे यास्यामि सत्वरम् ॥५९९॥ ॥५३९॥ तयोक्तं गम्यतां वत्स!, निरूप्य जनचेष्टितम् । अहमप्यागमिष्यामि, तत्रैव तव सन्निधौ ॥ ६०० ॥ अथाहमागतस्तूर्ण, निश्चित्येदं प्रयो
Jain Education Intematonal
For Private
Personel Use Only
Xvw.jainelibrary.org