SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ दूतप्रेषणं उपमितौ& नियतियदृच्छादीनां निजपरिजनानामनुकूलयित्वा संसारिजीवस्यैव महादेवीं भवितव्यतामपेक्ष्य सप्रसादोऽयमिति विज्ञप्तिकावसरं ततःप. ५-प्र. संसारिजीवस्य समस्तमस्मद्वृत्तान्तं सर्वेषामभिरुचिते सति विज्ञापयिष्यति, ततः प्रतिबन्धकाभावाल्लगिष्यति सा विज्ञप्तिका, भविष्यति । संसारिजीवोऽस्मासु सप्रसादः, ततश्च-निर्मूलान्नाशयिष्यामः, शत्रूनेतान्महत्तम! । तेन कालविलम्बोऽत्र, रुचितो मे प्रयोजने ॥५५६॥ ॥५३७॥ सम्यग्दर्शनेनोक्तं यद्येवं प्रेष्यतां तावद्दतस्तेषां दुरात्मनाम् । न लश्यन्ति मर्यादां, येन ते दूतभत्सिताः ॥ ५५७ ॥ सद्बोधेनोक्तं-न कार्य तत्र दूतेन, प्रहितेन महत्तम! । तिष्ठामस्तावदत्रैव, बकवन्निभृतेन्द्रियाः ॥ ५५८ ॥ सम्यग्दर्शनेनोक्तं भाव्यमतिभीतेन, भवता पुरुषोत्तम! । सुरुष्टा अपि ते पापाः, किं करिष्यन्ति मादृशाम् ? ॥ ५५९ ॥ अन्यच्च-यषि नो रोचते तात!, दूतस्ते दण्डपूर्वकः । ततः सन्धिविधानार्थ, सामपूर्वः प्रहीयताम् ॥ ५६० ॥ सद्बोधेनोक्तं—आर्य! मा मैवं वोचः, यतः-कोपाध्माते कृतं साम, कलहस्य विवर्धकम् । जाज्वलीति हि तोयेन, तप्तं सर्पिन संशयः ।। ५६१ ॥ अथवा-फलेन दृश्यतामेतत्पूर्यतां ते कुतूहलम् । येन संपद्यते तात!, प्रत्ययो मम जल्पिते ॥ ५६२ ॥ दूतः प्रहीयतां तेषां, यदि देवाय रोचते । ततो विज्ञाय तद्भावमुचितं हि करिष्यते ॥ ५६३ ॥ अथ चारित्रधर्मेण, तद्वाक्यमनुमोदितम् । ततस्तैः प्रहितो दूतः, सत्याख्यः शत्रुसंहतेः ॥ ५६४ ॥ अथ दूतानुमार्गेण, साऽपि मार्गानुसारिता । गता तात! मया सार्ध, महामोहबले तदा ॥ ५६५ ॥ प्रमत्ततानदीतीरे, चित्तविक्षेपमण्डपे । दृष्टश्च संदेशार्पण विहितास्थानो, महामोहमहानृपः ॥ ५६६ ॥ अथ दूतः स सत्याख्यस्तत्रास्थानेऽरिपूरिते । प्रविष्टः प्रतिपत्त्या च, निविष्टः शुभविष्टरे ॥ ५६७ ॥ ततः पृष्टतनूदन्तो, वाक्यमेवमुदारधीः । स प्राह साहसाढ्योऽपि, कोपाग्नेः शान्तिकाम्यया ॥ ५६८ ॥ चित्तवृत्तिमहाटव्या, यः प्रभुः परमेश्वरः । लोके संसारिजीवोऽसौ, तावद्भो मूलनायकः ॥ ५६९ ॥ बहिरङ्गान्तरकाणां, संसारोदरचारिणाम् । राज्ञां Jan Education For Private Personal use only Rw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy