________________
सम्यग्दर्श
उपमितौद्यते तावद्, घातस्तेषां दुरात्मनाम् ।।५०४ ॥ युग्मम् । यतः-एकैकोऽपि भटो नाथ!, तावकीनो महाहवे । सर्वान्निर्दलयत्येव, कुरङ्गानिव 5 प. ५-प्र. केसरी ॥ ५०५ ॥ क्षणेन प्लावयन्तीमे, क्षुभिताम्भोधिविभ्रमाः । रिपुसैन्यं न चेदेषां, स्यात्तवाज्ञा विधारिका ॥ ५०६ ॥ एवं च ते
महीपालाः, शौण्डीरा रणशालिनः । सर्वेऽपि स्वामिनोऽध्यक्षमेकवाक्यतया स्थिताः॥५०७॥ रणकण्डूपरीताङ्गास्तानेवं वीक्ष्य भूभुजः। ॥५३४॥
दुर्दान्तमत्तमातङ्गनिरिहरिसन्निभान् ॥ ५०८ ॥ स राजा मत्रिणा सार्ध, सद्बोधेन सभान्तरे । प्रविष्टो गुह्यमत्रार्थमाहूय च महत्तमम् | ॥ ५०९॥ अथ तत्रापि सा तात!, साध्वी मार्गानुसारिता । अन्तर्धानं विधायोच्चैः, प्रविष्टा सहिता मया ॥ ५१०॥ ततस्तत्रोचितं राज्ञा, पृष्टौ मत्रिमहत्तमौ । स सम्यग्दर्शनस्तावद्राजानं प्रत्यभाषत ॥ ५११ ॥ देव! यत्सुभटैः प्रोक्तं, सत्याद्यैः सत्यविक्रमैः । तदेव नोक्तिः
प्राप्तकालं ते, कर्तु को पत्र संशयः ॥५१२॥ यतः-वध्यानां दुष्टचित्तानामपकारं सुदुःसहम् । शत्रूणामीदृशं प्राप्य, मानी कः * स्थातुमिच्छति? ॥५१३॥ वरं मृतो वरं दग्धो, मा संभूतो वरं नरः। वरं गर्भे विलीनोऽसौ, योऽरिभिः परिभूयते ॥५१४॥
स धूलिः स तृणं लोके, स भस्म स न किंचन । योऽरिभिर्मद्यमानोऽपि, स्वस्थचित्तोऽवतिष्ठते ॥ ५१५॥ यस्यैकोऽपि भवेद्राज्ञः, शत्रुः सोऽपि जिगीषति । तत्ते न युज्यते स्थातुमनन्ता यस्य शत्रवः ॥ ५१६ ॥ अतो निर्भिद्य निःशेष, शत्रुवर्ग नराधिप! | निष्कण्टकां महीं कृत्वा, ततो भव निराकुलः ॥ ५१७ ॥ तदेवमुद्धतं वाक्यमभिधाय महत्तमः । मौनेनावस्थितः सद्यः, कृत्वा कार्यवि- धोक्तिः निर्णयम् ।। ५१८ ॥ अथाभिधातुं यत्कृत्यं, लीलामन्थरया दृशा । चारित्रधर्मराजेन, सद्बोधः प्रविलोकितः ॥ ५१९ ।। ततो निर्णीय गर्भार्थ, कार्यतत्त्वस्य कोविदः । सद्बोधः सचिवः सारं, वाक्यमित्थमभाषत ।। ५२० ॥ साधु साधूदितं देव!, विदुषा तेन ते पुरः ।।
॥५३४॥ संप्रत्यसाम्प्रतं वक्तुं, मादृशामत्र वस्तुनि ॥ ५२१ ॥ तथापि ते महाराज!, यन्ममोपरि गौरवम् । तदेव लम्भितोत्साहं, वाचालयति ।
Jain Education
i
n
For Private & Personel Use Only
T
ww.jainelibrary.org