SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ५३३ ॥ Jain Education In तत्र पुरे जैने, राजमण्डलमध्यगः । दृष्टश्चित्तसमाधाने, मण्डपे स महानृपः ॥ ४८६ ॥ नामतो गुणतः सर्वे, वर्णिताञ्च पृथक् पृथक् । ममाप्रे ते महीपालास्तया विज्ञाततत्त्वया ।। ४८७ ।। इतश्च तैर्नरैस्तूर्ण, समानीतः स संयमः । दर्शितंश्च नरेन्द्रस्य वृत्तान्तश्च निवेदितः ॥ ४८८ ॥ ततस्तं तादृशं ज्ञात्वा शत्रुजन्यं पराभवम् । तत्रास्थाने समस्तास्ते, सुभटाः क्षोभमागताः ॥ ४८९ ।। ततश्च — भीमध्वानैः कराघातप्रकम्पितमहीतलैः । तैर्जातं तत्सदः क्षोभविभ्रान्तोदधिसन्निभम् ॥ ४९० ॥ केचिन्मुञ्चन्ति हुङ्कारं, कुपितान्तकसन्निभाः । भुजमास्फालयन्त्यन्ये, पुलकोद्भेदसुन्दराः ॥ ४९१ ॥ रोषरक्ताननाः केचिज्जाता भृकुटिभीषणाः । अन्ये तूत्तानितोरस्काः, खड्ने विन्यस्तदृष्टयः ॥ ४९२ ॥ क्रोधान्धबुद्धयः केचित्संपन्ना रक्तलोचनाः । अन्ये स्फुटाट्टहासेन, गर्जिताखिलभूधराः ॥ ४९३ ॥ अन्येऽन्तस्तापसंरम्भाद्विगलत्स्वेदविन्दवः । केचिद्रक्ताङ्गभीमाभाः, साक्षादिव कृशानवः ॥ ४९४ ॥ अतस्तं तादृशं वीक्ष्य, क्षुभितं राजमण्डलम् । चारित्रधर्मराजेन्द्रं, सद्बोधः प्रत्यभाषत ।। ४९५ ।। देव ! नैष सतां युक्तो, धीराणां कातरोचितः । अकालनीरदारावसन्निभः क्षोभविभ्रमः ।। ४९६ ॥ तस्मादेते निवार्यन्तामलमुत्तालमानसाः । राजानः क्रियतामेषामभिप्रायपरीक्षणम् ॥ ४९७ ॥ ततो निवारणाकूतलीलया प्र| विलोकिताः । चारित्रधर्मराजेन, क्षणं मौनेन ते स्थिताः ॥ ४९८ ॥ उक्ताश्च ते तेन नराधिपेन — यथा भो भो महीपाला !, ब्रूत यद्वो विवक्षितम् । एवं व्यवस्थिते कार्ये, किमत्र क्रियतामिति ? ॥ ४९९ ॥ एतच्चाकर्ण्य - सत्यशौचतपस्त्यागब्रह्माद्यास्ते नराधिपाः । प्रवृद्धरभसोत्साहा, योद्धुकामाः प्रभाषिताः ॥ ५०० ॥ इत्थं महापराधे तैः संयमस्य कदर्थने । प्रसह्य विहिते देव !, किमद्यापि विलम्ब्यते ? ॥ ५०१ ॥ येऽपराधक्षमापथ्यसेवया वृद्धिमागताः । तेषामुच्छेदनं देव !, केवलं परमौषधम् ॥ ५०२ ॥ अन्यच्चेह कुतस्ताव - त्सुखगन्धोऽपि मादृशाम् ? । न यावत्ते हताः पापा, महामोहादिशत्रवः || ५०३ ।। यावच्च देवपादानां, नेच्छा तत्र प्रवर्तते । नैव संप For Private & Personal Use Only चारित्रा स्थाने क्षोभः ॥ ५३३ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy