SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥५३०॥1G विचारेण घ्राणत्तोदितिः लभते सुखमुत्तमम् ॥ ४३१ ॥ मन्दस्तु तां पुरस्कृत्य, शठचित्तां भुजङ्गताम् । घ्राणलालनलाम्पट्याल्लभते दुःखसागरम् ॥ ४३२॥ कथं ?-सुगन्धिद्रव्यसम्भारकरणोद्यतमानसः । तन्तम्यते वृथा मूढस्तन्निमित्तं दिवानिशम् ॥ ४३३ ॥ दुर्गन्धपरिहारं च, कुर्वाणः खिद्यते मुधा । शमसौख्यं न जानीते, हस्यते च विवेकिभिः ॥ ४३४ ॥ तथापि मोहदोषेण, सुखसन्दर्भनिर्भरम् । आत्मानं मन्यते मन्दः, प्रसक्तो घ्राणलालने । ४३५ ॥ इतश्च यौवनारूढो, विचारो राजदारकः । कथंचिल्लीलया गेहाद्देशकालिकयोगतः ॥ ४३६ ।। बहिरगान्तरङ्गेषु, स देशेषु पुनः पुनः । पर्यट्य क्वचिदायातः, स्वगेहे राजदारकः ।। ४३७ ॥ अथ तत्र समायाते, प्रहृष्टौ धिषणाबुधौ । संजातो बृहदानन्दः, संतुष्टं राजमन्दिरम् ॥ ४३८ ॥ ततश्च-वृत्ते महाविमर्दैन, समागममहोत्सवे । सा ज्ञाता मैत्रिका तेन, घ्राणेन बुधमन्दयोः ।। ४३९ ॥ ततो रहसि संस्थाप्य, तमात्मपितरं बुधम् । स विचारः प्रणम्येत्थं, प्रोवाच कृतकुड्मलः ॥ ४४० ॥ तात! यो युवयोर्जातो, घ्राणनामा वयस्यकः । सोऽयं न सुन्दरो दुष्टस्तत्राकर्णय कारणम् ॥ ४४१ ॥ अस्ति तावदहं तात!, देशदर्शनकाम्यया । अपृष्ट्वा तातमम्बां च, निर्गतो भवनात्तदा ॥ ४४२ ॥ ततोऽनेकपुरपामखेटाकरमनोहरा । विलोकिता मया तात!, भ्रान्त्वा भ्रान्त्वा वसुन्धरा ॥ ४४३ ।। अन्यदा भवचक्रेऽहं, संप्राप्तो नगरे पुरे । राजमार्गे मया दृष्टा, तत्रैका वरसुन्दरी ।। ४४४ ।। सा मां वीक्ष्य विशालाक्षी, परितोषमुपागता । रसान्तरं भजन्तीव, कीदृशी प्रविलोकिता? ॥४४५॥-सिक्तेवामृतसेकेन, कल्पपादपमञ्जरी। हृष्टा नीरदनादेन, नृत्यन्तीव मयूरिका ।।४४६॥ प्रगे सहचरस्येव, मिलिता चक्रवाकिका । अम्भोदबन्धनेनेव, विमुक्ता चन्द्रलेखिका।।४४७॥ राज्ये कृताभिषेकेव, क्षिप्तेव सुखसागरे । मया सा लक्षिता साध्वी, प्रीतिविस्फारितेक्षणा ॥ ४४८॥ त्रिभिर्विशेषकम् । ततस्तां वीक्ष्य संपन्नो, ममापि प्रमदस्तदा। चित्तं ह्याद्रीभवेदृष्टे, सजने स्नेहनिर्भरे ॥४४९॥ ततः कृतप्रणामोऽहं, प्रोक्तो दत्ताशिषा तया। ब्रूहि वत्स! मार्गानुसारितासंगमः *56456 Jain Education Intern For Private & Personel Use Only dainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy