SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपमितौ नासिकाघ्राणसंगमः ॥५२८॥ भूरिलोकाकुलं तत्र, विद्यते पाटकत्रयम् ॥ ३९४ ॥ द्वितीये पाटके सन्ति, बहवः कुलपुत्रकाः । तत्र त्रिकरणे नाम, तन्मध्ये संस्थिती युवाम् ॥ ३९५ ॥ स कर्मपरिणामाख्यो, नरेन्द्रस्तत्र तिष्ठतोः । प्रसन्नो युवयोस्तेन, दत्तेयं वां महागुहा ॥ ३९६ ॥ अयं च घ्राणसंज्ञोऽत्र, वयस्यो हितकारकः । युवयोर्विहितस्तेन, गुहायाः परिपालकः ॥ ३९७ ॥ सुखसागरहेतुश्च, युवयोरेष वत्सलः । वयस्योऽचिन्त्यमाहात्म्यस्ततःप्रभृति वर्तते ।। ३९८ ॥ किं तु-राजादेशवशादेष, न गुहाया विनिर्गतः । तत्रैव वर्तमानोऽयं, युवाभ्यां लालितः पुरा ॥ ३९९ ॥ तथाविधेषु स्थानेषु, यत्र यत्र गतौ युवाम् । लालितस्तत्र तत्रायं, गन्धैर्नानाविधैः पुरा ॥ ४०॥ पुरीं मनुजगत्याख्यामन्यदा कचिदागतौ । तस्यां पुनर्विशेषेण, युवाभ्यामेष लालितः ।। ४०१ ।। अहं च विहिता स्नेहादस्यैव परिचारिका । युवाभ्यामेव मित्रस्य, मन्दभाग्या भुजङ्गता ॥ ४०२ ॥ तदेवं चिरमूढेषा, घ्राणेन सह मैत्रिका । युवयोरनुचरी लोके, प्रसिद्धाऽहं भुजङ्गता ॥४०३॥ तथापि देवौ यद्येवं, कुर्वाते गजमीलिकाम् । अतः परतरं नाथ!, किं शोकभरकारणम् ? ॥ ४०४ ॥ तस्माञ्चिरन्तनस्थित्या, दृश्यतां | किङ्करो जनः । युवाभ्यां नाथ! निर्मिथ्य, पाल्यतामेष बान्धवः ॥ ४०५ ।। एवं वदन्ती साऽलीकस्नेहदर्शितसम्भ्रमा । पादेषु पतिता गाढं, बालिका बुधमन्दयोः ॥४०६॥ बुधेन चिन्तितं हन्त, दारिका नैव सुन्दरा । इयं हि धूर्ततासारा, कारणैः प्रविभाव्यते।।४०७n | यतः-कपोलसूचितं हास्य, सलजं मृदुभाषितम् । भवतीह कुलस्त्रीणां, निर्विकारं निरीक्षितम् ॥ ४०८ ॥ एषा तु बृह-17 दाटोपा, विलासोल्लासिलोचना । वागाडम्बरसारा च, ततो दुष्टा न संशयः॥ ४०९ ॥ ततोऽवधार्य चित्तेन, बुधेनेत्थं महात्मना । कृताऽवधीरणा तस्याः, किश्चिनो दत्तमुत्तरम् ॥ ४१० ॥ मन्दस्तु पादपतितां, समुत्थाप्य भुजङ्गताम् । संजातनिर्भरस्नेहस्ततश्चेदमवोचत ॥ ४११ ॥-विषादं मुञ्च चार्वङ्गि!, धीरा भव वरानने! । एवं हि गदितुं बाले !, युक्तं ते चारुलोचने! ॥ ४१२ ।। वृत्तान्तो विस्मृ-18 Jain Education Inter For Private & Personel Use Only vw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy