SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ५-प्र. ॥५२७॥ A★ काख्या महागुहा ॥ ३७५ ॥ अथ तां तादृशीं वीक्ष्य, रमणीयां महागुहाम् । तन्निरूपणलाम्पट्यं, संजातं बुधमन्दयोः ॥ ३७६ ॥ नासिकाअथाग्रे संस्थितौ तस्यास्तन्निरीक्षणलालसौ । यावद्दृष्टं सुगम्भीरं, तत्रापवरकद्वयम् ॥ ३७७॥ तथा युक्तं तदन्धकारेण, लोचनप्रसरातिगम् । घ्राणसंअदृश्यमानपर्यन्तं, द्वाराभ्यामुपलक्षितम् ।। ३७८ ॥ ततो मन्दो बुधं प्राह, पश्यापवरकद्वयम् । अनेनैव विभक्तेयं, नासिकाख्या महा- गमः गुहा ॥ ३७९ ॥ तदाकर्ण्य बुधेनोक्तं, भ्रातः! सम्यग्विनिश्चितम् । एषा शिलाऽनयोर्मध्ये, विभागार्थ विनिर्मिता ॥ ३८० ।। एवं च ४ जल्पतोर्वत्स, तदानीं बुधमन्दयोः । गुहातो निर्गता काचिद्दारिका चटुलाकृतिः ।। ३८१ ॥ प्रणम्य पादयोस्तूर्ण, तयोः सा राजपुत्रयोः । पुरतो दर्शितप्रीतिस्ततश्चेत्थमभाषत ॥ ३८२ ॥ स्वागतं भवतोरत्र, विहितो मदनुग्रहः । प्रतिजागरणं मेऽद्य, युवाभ्यां यदनुष्ठितम् । ॥ ३८३ ॥ ततो मन्दो लसत्तोषो, दृष्ट्वा वचनपाटवम् । तां दारिकां मृदूल्लापैः, सस्नेहं समभाषत ॥ ३८४ ॥ कथम्? -निवेदयावयोर्बाले !, काऽसि त्वं वरलोचने! । किमर्थ वा वसस्यत्र, गुहाकोटरचारिणी ? ॥ ३८५ ॥ एतच्च वचनं श्रुत्वा, सा शोकभरपीडिता। मूर्च्छया पतिता बाला, भूतले नष्टचेतना ।। ३८६ ॥ ततो वायुप्रदानाद्यैर्मन्देनाश्वासिता पुनः । स्थूलमुक्ताफलानीव, साऽश्रुबिन्दूनमुञ्चत ॥ ३८७ ।। भद्रे ! किमेतदित्येवं, पृच्छतश्च पुनः पुनः । मन्दस्य साऽब्रवीदेवं, स्नेहगद्गदया गिरा ।। ३८८ ॥ नाथ ! मे मन्दभाग्यायाः, किं स्तोकं शोककारणम् । युवयोर्विस्मृताऽस्मीति, याऽहं स्वस्वामिनोरपि ॥ ३८९ ।। अहं भुजङ्गता नाम, भवतोः परिचारिका । यु-15 वाभ्यामेव देवाभ्यां, गुहायां विनियोजिता ॥ ३९० ॥ अस्यां हि भवतोरस्ति, घ्राणनामा वयस्यकः । तिष्ठामि युष्मदादेशात्तस्याहं परि-ल |चारिका ॥ ३९१ ॥ चिरकालप्ररूढं हि, युवयोस्तेन संगतम् । यथा चेदं तथा नाथ!, समाकर्णय साम्प्रतम् ।। ३९२ ।। पुरेऽसंव्यव-IM॥५२७॥ हाराख्ये, पुराऽभूद्भवतोः स्थितिः । ततः प्रचलितौ कर्मपरिणामस्य शासनात् ॥ ३९३ ॥ गतावेकाक्षसंस्थाने, विकलाक्षे पुनस्ततः । Jain Education inte For Private & Personal use only Diww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy