SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५.प्र. ॥ ५२५ ॥ Jain Education Inter क्यमिदमत्यन्तसुन्दरम् । हृष्टः स धवलो राजा, ते च लोकाः प्रमोदिताः ॥ ३३९ ॥ ततश्च - विलत्कर्मजालैस्तैः समस्तैर्भक्तिनिर्भरैः । इदमुक्तमनूचानैर्ललाटे कृतकुड्मलैः ॥ ३४० ॥ येषां नो भगवान्नाथः, संपन्नोऽत्यन्तवत्सलः । तेषां न दुर्लभो नाम, वृत्तान्तोऽयं यतीश्वर ! ॥ ३४१ ॥ अतो भगवताऽस्माकं, निर्विकल्पेन चेतसा । दीयतामधुनाऽऽदेशो, मादृशैः किं विधीयताम् ? ॥ ३४२ ॥ बुधसू|रिराह - चारु चारूदितं भद्राः !, सुन्दरा भवतां मतिः । विज्ञातं ननु युष्माभिः सर्व मामकभाषितम् ॥ ३४३ ॥ बुद्धो मदीयवाक्यार्थः, सभावार्थो नरोत्तमाः ! । साम्प्रतं हि महाराज !, सफलो मे परिश्रमः || ३४४ ॥ इयानेव ममादेशो भवद्भिः क्रियतामिह । यन्मया विहितं भूप !, तद्भवद्भिर्विधीयताम् ॥ ३४५ ॥ नृपतिरुवाच — भदन्त ! किं भवद्भिर्विहितं ?, बुधसूरिराह – पर्यालोच्य मयाऽसारं, संसारं चारकोपमम् । दीक्षा भागवती भूप !, गृहीता तन्निबर्हिणी ॥ ३४६ ॥ युष्माकमपि चेज्जातो, मदीयवचनेन भोः ! । अनन्तदुःखविस्तारे, निर्वेदो भवचारके || ३४७ ॥ ततो गृह्णीत तां दीक्षां, संसारोच्छेदकारिणीम् । हे लोका! मा विलम्बध्वं, धर्मस्य त्वरिता गतिः ॥ ३४८ ॥ युग्मम् । नृपतिरुवाच — यदादिष्टं भदन्तेन, स्थितं तन्मम मानसे । किंचित्तु भवता तावत्कथ्यतां मे कुतूहलम् ॥ ३४९ ॥ एते प्रबोधिता नाथ !, यत्नेन भवता वयम् । भवांस्तु बोधितः केन !, कथं वा ? कुत्र वा पुरे ? ॥ ३५० ॥ किं वा जातः ? स्वयंबुद्धो, भदन्त ! परमेश्वरः । सर्व निवेद्यतां नाथ !, ममेदं हितकाम्यया ॥ ३५१ ॥ युग्मम् । सूरिराह महाराज !, साधूनामात्मवर्णनम् । नैवेह युज्यते कर्तुं तद्धि लाघवकारणम् ॥ ३५२ ॥ ममात्मचरिते तच्च, कथ्यमाने परिस्फुटम् । यतः संपद्यते तस्मान्न युक्तं तस्य कीर्तनम् ॥ ३५३ ॥ ततो धवलराजेन, प्रणम्य चरणद्वयम् । स पृष्टः कौतुकावेशान्निर्बन्धेन पुनः पुनः ॥ ३५४ ॥ अथ विज्ञाय निर्बन्धं, तादृशं तस्य भूपतेः । कुतूहलं जनानां च ततः सूरिरभाषत ॥ ३५५ ॥ - यद्यस्ति ते महाराज !, महदत्र कुतूहलम् । ततो निवेद्यते For Private & Personal Use Only दीक्षोपदेशः ।। ५२५ ।। jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy