________________
उपमिती प. ५-प्र.
॥५१८॥
तमिदं तस्य चेष्टितं तद्रामवासिभिस्तस्करैः, ततो धूर्ततया तैरागम्य कृता तेन भौतेन सह मैत्री, तस्य चोन्मत्तकतयैव ते तस्कराः सुन्दरा
उपलबठरगुरु| वत्सला हितकारिणो वल्लभाश्च प्रतिभासन्ते, ततोऽपकर्ण्य तदात्मीयं कुटुम्बकं तैरेव सार्धमनवरतं विलसन्नास्ते, ततोऽसौ वारितो माहे-18
दृष्टान्तः श्वरैः यथा-भट्टारक! चौराः खल्वेते, मा कार्षीरमीभिः सह सम्पर्कमिति, स तु न शृणोति तद्वचनं, ततो मूर्ख इति मत्वा तैर्माहे-16 श्वरैः सारगुरुरिति नामापहृत्य तस्य बठरगुरुरिति नाम स्थापितं, परित्यक्तं च सर्वमाहेश्वरैर्धूर्ततस्करपरिकरितं तन्मित्रभावमापन्नं बठरगु-12 रुमुपलभ्य तद्देवमन्दिरं, ततो लब्धप्रसरैस्तैधूर्ततस्करैर्योगदानेन तस्य वर्धितो गाढतरमुन्मादो वशीकृतं शिवायतनं अभिभूतं तत्कुटुम्बकं क्षिप्तं मध्यापवरके तालितं तस्य द्वार, ततो वशीभूतमस्माकं सर्वमिति मत्वा तुष्टचित्तैस्तैरेकः स्थापितो महाधूर्तस्तस्करो नायकः, ततः कृततालारवास्तस्याप्रतस्तं बठरगुरुं नाटयन्तस्तिष्ठन्ति, गायन्ति चेदं गीतकं, यदुत-धूर्तभावमुपगम्य कथञ्चिदहो जना!, वञ्चयध्वमपि | मित्रजनं हृतभोजनाः । मन्दिरेऽत्र बठरस्य यथेष्टविधायका, एत एत ननु पश्यथ वयमिति नायकाः ।। २६६ ॥ कचित्पुनरेवं गायन्ति, यदुत-बठरो गुरुरेष गतो वशता, वसतिं वयमस्य सरत्नशताम् । निजधूर्ततया प्रकटं जगतां, खादेम पिबेम च हस्तगताम् ।। २६७ ॥ स पुनरधन्यो बठरगुरुन लक्षयति तामात्मविडम्बना, नावबुध्यते निजकुटुम्बव्यतिकरं, न जानीते समृद्धशिवायतनहरणं, नावगच्छति तेषां | रिपुरूपतां, मन्यते च महामित्रभावं, ततो हृष्टतुष्टो रात्रौ दिवा च तेषां तस्कराणां कुटुम्बकस्य मध्यगतो नृत्यन्नास्ते । तत्र च प्रामे च-18 त्वारः पाटकाः प्रतिवसन्ति, तद्यथा-जघन्योऽतिजघन्य उत्कृष्ट उत्कृष्टतरश्चेति, ततोऽसौ बठरगुरुर्बुभुक्षाक्षामस्तान् भोजनं याचते,। ततस्तैः समर्पितं तस्य तस्करैर्महाघटकपरं चर्चितो मषीपुण्ड्रकैरभिहितश्च-वयस्य! गुरो! भिक्षामट, विहितमेतत्तेन, ततस्तैः परिवेष्टित
॥५१८॥ एव गतोऽसौ तत्रातिजघन्यपाटके भिक्षार्थ, ततो गृहे गृहे नृत्यन्नसौ वेष्टितस्तैर्विहिततालारवैर्विचरितुं प्रवृत्तः, संज्ञितास्तस्करैः पिङ्गलोकाः
Jain Education Interne
For Private & Personal Use Only
www.jainelibrary.org