________________
उपमितौ प.५-प्र.
बुधसूरिदेशना
॥५१७॥
"श्रद्धा आहादकारिणी सुखासिका निर्वाणकारणं विविदिषा प्रमोदविधायिनी विज्ञप्तिः सद्बोधकारिणी मेधा प्रमदातिरेकनिमित्तमनुप्रेक्षा "अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगविघातिनी उपेक्षेति। तदेताभिः समायुक्ताः, सुन्दरीभिनरेश्वर! । इष्टाभिदृढरक्ताभिर्मोदन्ते ते मुनीश्वराः ॥ २५६ ॥ संसारसागरोत्तीर्ण, निर्वाणसुखसागरे । निमग्नं ते सदाऽऽत्मानं, मन्यन्ते मुनिपुङ्गवाः ॥ २५७ ॥ नेन्द्राणां तन्न देवानां, नापि तच्चक्रवर्तिनाम् । सध्यानपरिपूतानां, यत्सुखं शान्तचेतसाम् ॥२५॥ ये स्वकेऽपि महात्मानो, वर्तन्ते देहपजरे । परा इव सुखं तेषां, भूप! कः प्रष्टुमर्हति ? ॥२५९ ॥ संसारगोचरातीतं, यत्सुखं वेदयन्ति ते । त एव यदि जानन्ति, रसं तस्य न चापरे ॥ २६० ॥ एवं व्यवस्थिते राजन्!, दुःखिभिः सुखपूरितः । परमार्थमनालोच्य, निन्दितोऽस्मि मुधा जनैः ॥ २६१ ॥ किंवा सुखाभिमानेन, यूयमेवं विनाटिताः । न लक्षयथ राजेन्द्र !, परमार्थसुखं परम् ? ॥ २६२ ॥ नृपतिरुवाच-भगवन्! यद्येवं विषया दुःखं, प्रशमः सुखमुत्तमम् । तदेष लोकः सर्वोऽपि, कस्मान्नेदं प्रबुध्यते ? ॥ २६३ ॥ मुनिराह महाराज!, महामोहवशादिदम् । न बुध्यते जनस्तत्त्वं, यथाऽसौ बठरो गुरुः ॥ २६४ ॥ धवलराजेनोक्तं भदन्त ! कोऽसौ बठरगरुः कथं चासौ न बुध्यते स्म तत्त्वं?, बुधसूरिराह-महाराजाकणर्णय-अस्ति भवो नाम विस्तीर्णो प्रामः, तस्य च मध्ये तत्स्वरूपं नाम शिवायतनं, तच्च सदा पूरितमनर्धेयरत्नैः भृतं मनोविविधखण्डखाद्यकैः समायुक्तं द्राक्षापानादिपानकैः समृद्धं धनेन निचितं धायेन संपन्नं हिरण्येन पर्याप्तं कनकेन अन्वितं वरचेलेन पुष्टमुपस्करण-सर्वथा सर्वसामण्या, संयुक्तं सुखकारणम् । तद्देवमन्दिरं शैवं,
तुझं स्फटिकनिर्मलम् ॥ २६५ ॥ तत्र च शिवभवने तस्य स्वामी सारगुरुनाम शैवाचार्यः सकुटुम्बकः प्रतिवसति, स चोन्मत्तको हिलतमपि वत्सलमपि सुन्दरमपि तदात्मीयं कुटुम्बकं न पालयति न च जानीते तस्य स्वरूपं न लक्षयति तां शिवभवनसमृद्धिं, ततो विज्ञा
45555555
बठरगुरुदृष्टान्तः
For Private 3 Personal Use Only
Jain Education in
IRIw.jainelibrary.org