SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ उपमितौ प.५-प्र. बुधसूरिदेशना ॥५१७॥ "श्रद्धा आहादकारिणी सुखासिका निर्वाणकारणं विविदिषा प्रमोदविधायिनी विज्ञप्तिः सद्बोधकारिणी मेधा प्रमदातिरेकनिमित्तमनुप्रेक्षा "अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगविघातिनी उपेक्षेति। तदेताभिः समायुक्ताः, सुन्दरीभिनरेश्वर! । इष्टाभिदृढरक्ताभिर्मोदन्ते ते मुनीश्वराः ॥ २५६ ॥ संसारसागरोत्तीर्ण, निर्वाणसुखसागरे । निमग्नं ते सदाऽऽत्मानं, मन्यन्ते मुनिपुङ्गवाः ॥ २५७ ॥ नेन्द्राणां तन्न देवानां, नापि तच्चक्रवर्तिनाम् । सध्यानपरिपूतानां, यत्सुखं शान्तचेतसाम् ॥२५॥ ये स्वकेऽपि महात्मानो, वर्तन्ते देहपजरे । परा इव सुखं तेषां, भूप! कः प्रष्टुमर्हति ? ॥२५९ ॥ संसारगोचरातीतं, यत्सुखं वेदयन्ति ते । त एव यदि जानन्ति, रसं तस्य न चापरे ॥ २६० ॥ एवं व्यवस्थिते राजन्!, दुःखिभिः सुखपूरितः । परमार्थमनालोच्य, निन्दितोऽस्मि मुधा जनैः ॥ २६१ ॥ किंवा सुखाभिमानेन, यूयमेवं विनाटिताः । न लक्षयथ राजेन्द्र !, परमार्थसुखं परम् ? ॥ २६२ ॥ नृपतिरुवाच-भगवन्! यद्येवं विषया दुःखं, प्रशमः सुखमुत्तमम् । तदेष लोकः सर्वोऽपि, कस्मान्नेदं प्रबुध्यते ? ॥ २६३ ॥ मुनिराह महाराज!, महामोहवशादिदम् । न बुध्यते जनस्तत्त्वं, यथाऽसौ बठरो गुरुः ॥ २६४ ॥ धवलराजेनोक्तं भदन्त ! कोऽसौ बठरगरुः कथं चासौ न बुध्यते स्म तत्त्वं?, बुधसूरिराह-महाराजाकणर्णय-अस्ति भवो नाम विस्तीर्णो प्रामः, तस्य च मध्ये तत्स्वरूपं नाम शिवायतनं, तच्च सदा पूरितमनर्धेयरत्नैः भृतं मनोविविधखण्डखाद्यकैः समायुक्तं द्राक्षापानादिपानकैः समृद्धं धनेन निचितं धायेन संपन्नं हिरण्येन पर्याप्तं कनकेन अन्वितं वरचेलेन पुष्टमुपस्करण-सर्वथा सर्वसामण्या, संयुक्तं सुखकारणम् । तद्देवमन्दिरं शैवं, तुझं स्फटिकनिर्मलम् ॥ २६५ ॥ तत्र च शिवभवने तस्य स्वामी सारगुरुनाम शैवाचार्यः सकुटुम्बकः प्रतिवसति, स चोन्मत्तको हिलतमपि वत्सलमपि सुन्दरमपि तदात्मीयं कुटुम्बकं न पालयति न च जानीते तस्य स्वरूपं न लक्षयति तां शिवभवनसमृद्धिं, ततो विज्ञा 45555555 बठरगुरुदृष्टान्तः For Private 3 Personal Use Only Jain Education in IRIw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy