________________
294
उपमितौ प.५-प्र.
॥५१६॥
कामकाचपटलेन आक्रम्यन्ते भावदारियेण अभिभूयन्ते जराराक्षस्या आच्छाद्यन्ते मोहतिमिरेण आकृष्यन्ते हृषीकतुरङ्गमैः पापच्यन्ते बुधसुरि"क्रोधतीव्रवह्निना अवष्टभ्यन्ते मानमहापर्वतेन वेष्ट्यन्ते मायाजालिकया प्लाव्यन्ते लोभसागरप्लवेन परिताप्यन्त इष्टवियोगवेदनया दोदू“यन्तेऽनिष्टसङ्गमतापेन दोलायन्ते कालपरिणतिवशेन तन्तम्यन्ते कुटुम्बपोषणपरायणतया कदर्थ्यन्ते कर्मदानप्रहणिकैः अभियन्ते म-18 संसारि"हामोहनिद्रया कवलीक्रियन्ते मृत्युमहामकरेणेति त इमे महाराज! जन्तवो यद्यपि शृण्वन्ति वेणुवीणामृदङ्गकाकलीगीतानि पश्यन्ति स्वरूपं "विभ्रमविब्बोककारिमनोहारिरूपाणि आखादयन्ति सुसंस्कृतकोमलपेशलहृदयेष्टविशिष्टाहारप्रकारजातं आजिघ्रन्ति कर्पूरागुरुकस्तूरिका"पारिजातमन्दारनमेरुहरिचन्दनसन्तानकसुमनोहरकोष्ठपुटपाकादिगन्धजातं आलिङ्गन्ति कोमलललितललनातूल्यादिस्पर्शजातं तथा ल-21 "लन्ते सह स्निग्धमित्रवृन्देन विलसन्ति मनोरमकाननेषु विचरन्ति यथेष्टचेष्टया क्रीडन्ति नानाक्रीडाभिः भवन्ति सुखाभिमानेनानाख्ये“यरसवशनिर्भरा निमीलिताक्षाः तथाप्यमीषां जन्तूनां क्लेशरूप एवायं वृथा सुखानुशयः, एवंविधविविधदुःखहेतुशतत्रातपूरितानां हि
"महाराज! कीदृशं सुखं ? का वा मनोनिवृति"रिति । तदिमे दुःखपूरेण, पूरिताः परमार्थतः। मोहादेवावगच्छन्ति, जन्तवः सुखमात्मनः &॥२५२ ॥ व्याधैर्विलुप्यमानस्य, शक्तिनाराचतोमरैः। यत्सुखं हरिणस्येह, तत्सुखं भूप! गेहिनाम् ॥ २५३ ॥ गलेन गृह्य
माणस्य, निर्भिन्ने तालुमर्मके । यत्सुखं मूढमीनस्य, तत्सुखं भूप! गेहिनाम् ।। २५४ ॥ एतावहुःखसवातपातनिर्मिन्नमस्तकाः । सद्धर्मरहिता भूप!, गेहिनो नारकोपमाः ॥ २५५ ॥ सत्साधूनां पुनर्भगवतां महाराज! न सन्त्येवामी पूर्वोदिताः सर्वेऽपि क्षुद्रोपद्रवाः, यतस्तेषां भगवतां "प्रनष्टं मोहतिमिरं आविर्भूतं सम्यग्ज्ञानं निवृत्तः सर्वत्राग्रहविशेषः परिणतं सन्तोषामृतं व्यपगता दुष्टक्रिया त्रुटितप्राया k ॥५१६॥ "भववल्लरी स्थिरीभूतो धर्ममेघसमाधिः, तथा गाढानुरक्तमन्तरङ्गमन्तःपुरं यतस्तेषां भगवतां सन्तोषदायिनी धृतिसुन्दरी चित्तप्रसादहेतुः
BASE
Eaton
For Private
Personel Use Only
sow.jainelibrary.org