SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 294 उपमितौ प.५-प्र. ॥५१६॥ कामकाचपटलेन आक्रम्यन्ते भावदारियेण अभिभूयन्ते जराराक्षस्या आच्छाद्यन्ते मोहतिमिरेण आकृष्यन्ते हृषीकतुरङ्गमैः पापच्यन्ते बुधसुरि"क्रोधतीव्रवह्निना अवष्टभ्यन्ते मानमहापर्वतेन वेष्ट्यन्ते मायाजालिकया प्लाव्यन्ते लोभसागरप्लवेन परिताप्यन्त इष्टवियोगवेदनया दोदू“यन्तेऽनिष्टसङ्गमतापेन दोलायन्ते कालपरिणतिवशेन तन्तम्यन्ते कुटुम्बपोषणपरायणतया कदर्थ्यन्ते कर्मदानप्रहणिकैः अभियन्ते म-18 संसारि"हामोहनिद्रया कवलीक्रियन्ते मृत्युमहामकरेणेति त इमे महाराज! जन्तवो यद्यपि शृण्वन्ति वेणुवीणामृदङ्गकाकलीगीतानि पश्यन्ति स्वरूपं "विभ्रमविब्बोककारिमनोहारिरूपाणि आखादयन्ति सुसंस्कृतकोमलपेशलहृदयेष्टविशिष्टाहारप्रकारजातं आजिघ्रन्ति कर्पूरागुरुकस्तूरिका"पारिजातमन्दारनमेरुहरिचन्दनसन्तानकसुमनोहरकोष्ठपुटपाकादिगन्धजातं आलिङ्गन्ति कोमलललितललनातूल्यादिस्पर्शजातं तथा ल-21 "लन्ते सह स्निग्धमित्रवृन्देन विलसन्ति मनोरमकाननेषु विचरन्ति यथेष्टचेष्टया क्रीडन्ति नानाक्रीडाभिः भवन्ति सुखाभिमानेनानाख्ये“यरसवशनिर्भरा निमीलिताक्षाः तथाप्यमीषां जन्तूनां क्लेशरूप एवायं वृथा सुखानुशयः, एवंविधविविधदुःखहेतुशतत्रातपूरितानां हि "महाराज! कीदृशं सुखं ? का वा मनोनिवृति"रिति । तदिमे दुःखपूरेण, पूरिताः परमार्थतः। मोहादेवावगच्छन्ति, जन्तवः सुखमात्मनः &॥२५२ ॥ व्याधैर्विलुप्यमानस्य, शक्तिनाराचतोमरैः। यत्सुखं हरिणस्येह, तत्सुखं भूप! गेहिनाम् ॥ २५३ ॥ गलेन गृह्य माणस्य, निर्भिन्ने तालुमर्मके । यत्सुखं मूढमीनस्य, तत्सुखं भूप! गेहिनाम् ।। २५४ ॥ एतावहुःखसवातपातनिर्मिन्नमस्तकाः । सद्धर्मरहिता भूप!, गेहिनो नारकोपमाः ॥ २५५ ॥ सत्साधूनां पुनर्भगवतां महाराज! न सन्त्येवामी पूर्वोदिताः सर्वेऽपि क्षुद्रोपद्रवाः, यतस्तेषां भगवतां "प्रनष्टं मोहतिमिरं आविर्भूतं सम्यग्ज्ञानं निवृत्तः सर्वत्राग्रहविशेषः परिणतं सन्तोषामृतं व्यपगता दुष्टक्रिया त्रुटितप्राया k ॥५१६॥ "भववल्लरी स्थिरीभूतो धर्ममेघसमाधिः, तथा गाढानुरक्तमन्तरङ्गमन्तःपुरं यतस्तेषां भगवतां सन्तोषदायिनी धृतिसुन्दरी चित्तप्रसादहेतुः BASE Eaton For Private Personel Use Only sow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy