SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-अ. बुधसुरिकथितं । संसारिस्वरूपं ॥५१५॥ भावरत्नानि भूपते! 1 चित्तापवरके नित्यं, जाज्वल्यन्ते महात्मनाम् ॥ २३७ ।। अतस्ते धनिनो धन्यास्त एव परमेश्वराः । ते शक्ता भुवनस्यापि, पोषणे नास्ति संशयः ॥ २३८ ॥ मलिना मलिनैर्भूप!, बहिश्चीवरखण्डकैः । अलाबुहस्ता दृश्यन्ते, दरिद्रा इव मुग्धकैः ॥ २३९ ॥ तथापि परमार्थेन, ते महारत्ननायकाः । विज्ञेयाः पण्डितैर्भूप!, मुनयः परमेश्वराः॥ २४० ।। किं च-तृणापादनकोटीच, पातयन्ति स्वतेजसा । यदि कार्य भवेत्ताभिस्तेषां भूप! महात्मनाम् ।। २४१ ॥ अतः स्वकीयं दारिद्यमनालोच्य भवादृशैः । महाधनोऽपि मादृक्षः, कथमुक्तो दरिद्रकः? ॥ २४२ ॥ मलिनोऽपि स एवात्र, यः कर्ममलपूरितः । बहिः क्षालितसद्गात्रवस्रोऽपि जगतीपते ! ॥ २४३ ॥ तुषारहारगोक्षीरनिर्मलीमसमानसः । बहिर्मलधरोऽप्यत्र, निर्मलो मानवेश्वर! ॥ २४४ ॥ तदिदं भावमालिन्यमविचार्याऽऽत्मनि स्थितम् । अहं हा हसितः केन, कारणेन पुरा जनैः ? ॥ २४५ ॥ सुभगोऽपि जगत्यत्र, सद्धर्मनिरतो नरः । विवेकिनां समस्तानां, यस्मादत्यन्तवल्लभः ॥ २४६ ॥ सुरासुरसमायुक्तं, जगदेतचराचरम् । बन्धुभूतं हि वर्तेत, सद्धर्मगतचेतसाम् ॥ २४ ॥ तस्मात्साधुः सदाचारो, लोके सौभाग्यमर्हति । तत्र ये कुर्वते द्वेष, पापिष्ठास्ते नराधमाः ॥ २४८ ॥ पुमानधर्मभूयिष्ठो, दुर्भगो भावतो मतः । निन्दन्ति तं यतः सर्वे, महाराज! विवेकिनः ॥ २४९ ॥ तस्मात्पापे रतः प्राणी, लोके दौर्भाग्यमर्हति । तमप्यत्र प्रशंसन्ति, ये ते पापा नराधिप! ॥ २५० ॥ एवं च स्थिते-धार्मिको मुनिवेषेण, प्रकटोऽपि पुरा जनैः । दुर्भगैः सुभगोऽप्यस्मि, केन कार्येण निन्दितः ॥ २५१ ॥ एवं च स्थिते "महाराज! य इमे जिनवचनामृतबहिर्भूताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते "दृढकर्मसन्तानरज्वा पीड्यन्ते विषयासन्तोषबुभुक्षया शुष्यन्ति विषयाशापिपासया खिद्यन्ते निरन्तरभवचक्रभ्रमणेन सततोपतप्ताः "कषायघर्मोष्मणा गृह्यन्ते मिथ्यात्वमहाकुष्ठेन तुद्यन्ते परेयाशूलेन जीर्यन्ते दीर्घसंसारावस्थानेन दन्दह्यन्ते रागमहाज्वरेण अन्धीक्रियन्ते ARASAACAA Jain Educational For Private & Personel Use Only Al ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy