SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ बुधसुरि कथितं | संसारिस्वरूपं उपमितौलं च कुटुम्बकम् ।। २००॥ अदृष्टपरमार्थानामत्यन्तं मनसः प्रियम् । तत्त्वमूतमिदं तेषां, मूढानां प्रतिभासते ॥२०१॥ ततस्तदर्थ प. ५-प्र. क्लिश्यन्ते, दासाः कर्मकरा यथा । रात्री दिवा च मोहेन, पशुभूता वराककाः ॥ २०२॥ आहारयन्ति न स्वस्था, रात्रौ निद्राविव- |र्जिताः । चिन्तयाऽऽकुलिता नियं, धनधान्यपरायणाः ॥ २०३ ॥ तदेवं ते कुटुम्बस्य, सदैवादेशकारिणः । परायत्ता न जानन्ति, पर॥५१३॥ मार्थममेधसः ॥२०४॥ तथाहि-माता भ्राता पिता भार्या, दुहिता पुत्र इत्यपि । सर्वेऽपि जन्तवो जाता, नरादिभवचक्रके ।। २०५॥ ततो विज्ञातसद्भावः, को हि नाम सकर्णकः । तदायत्तो भृशं भूत्वा, खकार्य हारयेन्नरः ॥ २०६ ॥ अत एव महात्मानस्तत्कलत्रादिपश्चरम् । संपरित्यज्य निःशेष, जाता निःसङ्गबुद्धयः ॥ २०७॥ त एव छपरायत्तास्त एव कृतिनो नराः। त एव स्वामिनो भूप!, सर्वस्य जगतोऽनघाः ॥ २०८ ॥ गुरूणां ते परायत्ता, भवन्तोऽपि महाधियः । निर्मुक्ता गृहपाशेन, तस्मादत्यन्तमुत्कलाः॥२०९॥ इदं च हृदये कृत्वा, कारणं मानवेश्वर!। यूयमुक्ताः परायत्ता, मयाऽऽत्मा तद्विलक्षणः ॥२१०॥ तथा ये च तेऽष्टौ मया पूर्वमृणिकाः संप्रकाशिताः। विद्धि तान्यष्ट कर्माणि, दुःखदानीह देहिनाम् ॥ २११ ॥ (तैश्वामी) सततं जीवाः, कदर्थ्यन्ते मुहुर्मुहुः । दानग्रहणिकैर्भूप!, कर्मभिस्तीवदारुणैः ।। २१२ । बुभुक्षिताः कचिद्दीना, धायेन्तेऽत्यन्तविह्वलाः । कचिद्गाढं प्रपीड्यन्ते, क्षिप्त्वा नरककोष्टके ॥ २१३ ॥ साधूनामपि ते सन्ति, ऋणिकाः किं तु नो तथा । कदर्थनं प्रकुर्वन्ति, शुद्धप्रायमृणं यतः ॥ २१४ ॥ शोधयन्ति च ते | नित्यं, साधवः कृतनिश्चयाः। ऋणं तत्तेन ते तेषामृणिका नैव बाधकाः ॥ २१५ ॥ ऋणार्दिता मया पूर्व, यूयमेतेन हेतुना । प्रोक्ता भूप! तथाऽऽत्मा च, ऋणमुक्तः प्रकाशितः ॥ २१६ ॥ यथा च प्रचलायम्ते, मावतोऽमी नरेश्वर! । जैनधर्मबहिर्भता, जन्तवस्तन्निशामय ।। २१७॥"दुरन्तः कर्मसन्तानो, घोरः संसारसागरः । रौद्रा रागादयो दोषास्तरलं देहिनां मनः॥२१८ ॥ चटुलश्चेन्द्रिय 545555 ॥५१३॥ Jain Education For Private & Personal use only Kiww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy