SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उपमिती बुधसुरिकथितं संसारि ॥५०८॥ स्वरूपं सावन्नो याति वि सम्यकातेन लाभ सर्व ममीकर तथाहि मलाविलं पुरा चक्षुरधुमा भास्कराधिकम् । अस्य देदीप्यते वत्स!, तेजसा वक्रकोटरम् ॥ ११० ।। अनेकरणसङ्घट्टभटकोटिविदारिणः । श्रुत्वाऽस्य भारती वत्स!, कम्पते मम मानसम् ॥ १११ ॥ तदेष न भवत्येव, तावत्सामान्यमानवः । देवः कश्चिदिहायातः, प्रच्छन्नो मुनिवेषकः॥ ११२ ॥ एवं च स्थिते-यावन्न तेजसा वत्स!, सर्व भस्मीकरोत्ययम् । तावत्प्रसादयाम्येनं, क्रोधान्धं मुनिपुङ्गवम् ॥ ११३ ॥ विमलेनोक्तं-एवमेतन्न सन्देहः, सम्यक्तातेन लक्षितम् । नैष सामान्यपुरुषो, विषमः कोऽप्ययं महान् ॥११४ ॥ ततश्च-तूर्ण प्रसाद्यतामेष, यावन्नो याति विक्रियाम् । भक्तिग्राह्या महात्मानः, क्रियतां पादवन्दनम् ॥ ११५ ॥ तच्छ्रुत्वा विलसल्लोलकिरीटकरकुड्मलः । धावनुच्चैर्महाराजो, मुनेः पादनतिं गतः ॥ ११६ ॥ ततो दृष्ट्वा महाराजं, पतितं क्रमयोस्तथा । तथैव प्रणतं सूरेः, सर्व जनकदम्बकम् ।। ११७ ॥ उक्तं च नरपतिना-झाम्यत्येनं महाभागो, दोषमझजनैः कृतम् । ददातु च प्रसा देन, स्वीयं मे दिव्यदर्शनम् ॥ ११८ ॥ ततो यावन्नपो भूमेरुत्थाय पुनरीक्षते । तावत्स कीदृशस्तेन, सलोकेन विलोकितः ॥ ११९॥ M-लोचनानन्दिलावण्यनिर्जितामरविग्रहः । विलसद्दीप्तिविस्तारः, साक्षादिव दिवाकरः ॥ १२० ॥ अशेषलक्षणोपेतः, सर्वावयवसुन्दरः। मिषण्णः कमले दिव्ये, सत्कार्तस्वरभाखरे ॥ १२१ ॥ अथ तं तादृशं वीक्ष्य, कान्सरूपं मुनीश्वरम् । सनृपास्ते जना जाता, विस्मयोकुल्ललोचनाः ॥ १२२ ॥ परस्परं च जल्पितुं प्रवृत्ताः, यदुत-कथं वा तादृशः पूर्व ?, कथमेवंविधोऽधुना? । नूनमेष महाभागो, देव एव न संशयः ॥ १२३ ॥ ततः कृत्वा नरेन्द्रेण, ललाटे करकुड्मलम् । स पृष्टो भगवानेवं, कस्त्वं भो नाथ! कथ्यताम् ॥१२४॥ मुनिरुवाच यतिरस्मि महाराज!, न देवो नापि दानवः । विशेषयतिरूपं तु, लिङ्गादेवावगम्यते ॥ १२५ ॥ धवलराजेनोक्तंयद्येवं किमिदं नाथ!, विहितं भवताऽद्भुतम् । ईदृशं रूपनिर्माण, पूर्व बीभत्सदर्शनम् ॥ १२६ ॥ कृष्णवर्णादयो दोषा, निजदेहविव ॥५०८॥ Jain Education in For Private & Personel Use Only w .jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy