SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. म. रतचूडस्य विद्याधरेन्द्रता ॥५०१॥ धरबलं तव । पदातिभावमापन्नमायातं द्वारि वर्तते ।। ७४ ॥ लसत्कुण्डलकेयूरकिरीटमणिभास्वराः । ततः प्रविश्य ते सर्वे, खेचरा मे नतिं गता ॥ ७५ ॥ अत्रान्तरे प्रहतमुद्दामातोद्यशब्दं प्राभातिकतूरं, पठितं च कालनिवेदकेन यदुत-एष भो! भास्करो लोके, स्वभावादुदयं गतः । प्रबोधकारको नृणां, दृष्टिप्रसरदायकः ॥ ७६ ॥ सदनुष्ठानहेतुश्च, सर्वासामर्थसम्पदाम् । सम्पादक इति ख्यातः, सद्धर्म इव वर्तते ।। ७७ ।। ततः-भो भो लोकाः! समुत्थाय, सद्धर्मे कुरुतादरम् । येन वोऽतर्किता एव, संपद्यन्ते विभूतयः ॥ ७८ ॥एतच्चाकर्ण्य चिन्तितं मया-अये! भगवद्भाषितसद्धर्ममाहात्म्यमिदं यद्-अतर्कितोपनता एव सिद्धा ममैताः सर्वविद्याः, न चेदं मे हर्षस्थानं, विघ्नः खल्वेष समुपस्थितो मे, न भविष्यति विमलेन सार्ध दीक्षाग्रहणं, यतः पुण्यानुबन्धि पुण्यमपि भगवता सौवर्णिकनिगडतुल्यं व्याख्यातं, आदिष्टं च पूर्वमेव मे चन्दनेन विद्याधरचक्रवर्तित्वं, समर्थितं च महात्मना विमलेन, तत्का गतिः ?, भवितव्यमेवमनेन, तदेवं चिन्तयत एव मे कृतो देवताभिः शरीरेऽनुप्रवेशः, प्रारब्धो विद्याधरसमूहैर्मे राज्याभिषेकः, कृतानि कौतुकानि विहितानि माङ्गलिकानि समुपनीतानि सत्तीर्थोदकानि प्रकटितानि रत्नानि सज्जीकृताः कनकरत्नकलशाः, एवं च महता विमर्दैन निर्वतितो मे राज्याभिषेकः, ततः पूजयतो देवान् सन्मानयतो गुरून् स्थापयतो राजनीति निरूपयतो भृत्यवर्ग कुर्वतो यथाप्रतिपत्तिं समाचरतोऽभिनवराज्योचितं सर्व करणीयं लजितानि मम कियन्यपि दिनानि, ततो निराकुलीभूतस्य मे संस्मृतो युष्मदादेशः, चिन्तितं च |-अये! नान्वेषितोऽसौ मया बुधसूरिः, न नीतो विमलसमीपं, अहो मे प्रमत्तता, ततस्तद्गवेषणार्थ स्वयमेव भ्रान्तोऽहं भूरिभूमिम&ण्डलं, दृष्टश्चैकत्र नगरे मया बुधसूरिः निवेदितो युष्मद्वृत्तान्तः, ततोऽभिहितमनेन—च्छ त्वं तावदिदमिदं च विमलाय निवेदय, अहं |तु पश्चादागमिष्यामि, अयमेव हि विमलबन्धूनां प्रतिबोधनोपायो नान्यः, ततः कर्णाभ्यणे स्थित्वा शनैः कथितो विमलाय रत्नचूडेन स| 4 ॥५० ॥ Jain Education in For Private & Personel Use Only livww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy