________________
उपमितौ दत्तम! । प्राप्य चिन्तामणिं नैव, नरो दारिद्यमर्हति ॥ ५५ ॥ एवं च कलवाक्येन, विमलं खचराधिपः । अभिनन्ध ततो नाथं, प. ५-प्र. वन्दित्वा भक्तिनिर्भरः ॥ ५६ ॥ तदन्ते विमलस्योच्चैर्वन्दनं प्रविधाय सः। प्रथमं वन्दितस्तेन, निविष्टः शुद्धभूतले ॥ ५७ ॥ ततो वि
हितकर्तव्या, निषण्णा चूतम जरी । विद्याधरनरेन्द्राश्च, निषण्णा नतमस्तकाः ॥ ५८ ॥ अथ पृष्टतनूदन्तौ, जाततोषौ परस्परम् । विमलो ॥५० ॥
रत्नचूडश्च, सम्भाष कर्तुमुद्यतौ ॥ ५९॥ उक्तं च रत्नचूडेन, महाभाग ! निशम्यताम् । हेतुना येन संजातं, मम कालविलम्बनम् ॥६॥ नानीतो भवदादिष्टः, स सूरिर्बुधनामकः । तत्रापि कारणं किञ्चिन्महाभाग! निशामय ।। ६१ ॥ इतो गतोऽहं वैताड्ये, दृष्टाऽम्बा शोकविह्वला । तातश्च मद्वियोगेन, तौ च संधीरिती मया ॥ ६२ ॥ अथातीते दिने तस्मिन् , सङ्गमानन्दबन्धुरे । रात्रौ स्थितोऽहं शय्यायां, कृतदेवनमस्कृतिः ।। ६३ ॥ ध्यायतः परमात्मानं, भगवन्तं जिनेश्वरम् । समागता च मे निद्रा, द्रव्यतो न तु भावतः ॥ ६४ ॥ | तावद् भो भो महाभाग!, भुवनेश्वरभक्तक! । उत्तिष्ठेति गिरं शृण्वन् , विबुद्धोऽहं मनोहराम् ॥ ६५ ॥ अथ विद्योतिताशेषदिक्चक्र-|
प्रतिभास्वराः । तदाऽहं पुरतः साक्षात्पश्यामि बहुदेवताः॥६६॥ ततः ससम्भ्रमोत्थानविहितातुलपूजनम् । ताभिर्मा श्लाघयन्तीभि|रिदमुक्तं वचस्तदा ॥ ६७॥-धन्योऽसि कृतकृत्योऽसि, पूजनीयोऽसि मादृशाम् । यस्य भागवतो धर्मः, स्थिरस्ते नरसत्तम! ॥ ६८ ॥1
रोहिण्याद्या वयं विद्यास्तव पुण्येन चोदिताः । सर्वास्ते योग्यतां मत्वा, समायाताः स्वयंवराः ।। ६९ ॥ आवर्जिता गुणैस्तात!, ताव४ कीनैः सुनिर्मलैः । अत्यन्तमनुरक्तास्ते, सर्वाः सर्वात्मना वयम् ॥ ७० ॥ यस्य भागवतो धीर!, नमस्कारो हृदि स्थितः । सदा जाज्व
ल्यते लोके, तस्य ते किमु दुर्लभम् ? ॥ ७१ ॥ एताः पञ्चनमस्कारमन्त्रमाहात्म्ययन्त्रिताः । आगत्य स्वयमेवेह, वयं किङ्करतां गताः ॥ ७२ ॥ करिष्यामः प्रवेशं ते, शरीरे पुरुषोत्तम! । प्रतीच्छ भवितव्यं च, भवता चक्रवर्तिना ॥ ७३ ॥ एतच्चास्माभिरादिष्टं, विद्या
SEKSHASKASEAR
विद्याधरेन्द्रता
॥५०॥
S
Jain Education
anal
For Private & Personel Use Only
RIwww.jainelibrary.org