SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 5R वामदेवे उपमिती मीपं, तदिदं कुमार! मयाऽनुभूतमिति, तच्छ्रुत्वा रजितो विमलो मदीयनिष्कृत्रिमस्नेहेन, हृष्टा मेऽन्तर्गता बहुलिका किल प्रत्यायितोऽयं | रत्नापहार: प. ५-प्र. मया विमलो मुग्धबुद्धिरिति । अत्रान्तरे ग्रस्त इव मकरेण दलित इव वत्रेण समाघ्रात इव कृतान्तेन न जाने का प्राप्तोऽहमवस्था ?, I&यतः-समुन्मूलयदिवानाणि मे प्रादुर्भूतमुदरशूलं उत्पाटयन्तीव लोचने प्रवृद्धा शिरोवेदना प्रकम्पितानि सन्धिवन्धनानि प्रचलितं रद॥४९ ॥ नजालं समुल्लसितः श्वाससमीरणः भन्ने नयने निरुद्धा भारती, समाकुलीभूतो विमलः कृतो हाहारवः समागतो धवलराजः मिलितो जनसमूहः समाहूतं वैद्यमण्डलं प्रयुक्तानि भेषजानि न संजातो विशेषः स्मृतं विमलस्य तद्नं अयमवसरस्तस्येति मत्वा गतो वेगेन तप्रदेशं निरूपितं यत्नेन यावन्न दृश्यते तद्नं, ततो जाता विमलस्य मदीयचिन्ता-कथमसौ जीविष्यति ?, ततः समागतो मम समीपे। रुष्टादेवी अत्रान्तरे विजृम्भितैका वृद्धनारी मोटितमनया शरीरं उद्वेल्लितं भुजयुगलं मुत्कलीभूताः केशाः कृतं विकरालरूपं मुक्ताः फेत्कारारावाः वगितमुद्दामदेहया, भीतः सराजको जनः, ततो विधाय पूजामुत्पाद्य धूपं पृष्टाऽसौ-भट्टारिके ! का त्वमसीति, सा प्राह-वनदेवताऽहं, मयाऽयमेवं विहितो वामदेवो, यतोऽनेन पापेन सद्भावप्रतिपन्नोऽपि वञ्चितोऽयं सरलो विमलः, हृतमस्य रत्नं, निखातमन्यप्रदेशे, पुन-1 गृहीत्वा नष्टः, पुनरानीतेन रचितमालजालं, एवं च कथितं तया वनदेवतया सविस्तरं मदीयं विलसितं, दर्शितं तत्र प्रदेशे रत्नं, आह |विमलकाच-तदेष मया चूर्णनीयो दुष्टात्मा वामदेवः, विमलेनोक्तं—सुन्दरि! मा मैवं कार्षीः, महानेवं क्रियमाणे मम चित्तसन्तापः संपद्यते, रितामुक्तिः ततो विमलाभ्यर्थनया मुक्तोऽहं वनदेवतया, निन्दितोऽहं लोकेन धिक्कारितः शिष्टजनेन हसितो बालसार्थेन बहिष्कृतः स्वजनवर्गेण जात-IN स्तृणादपि जनमध्ये लघुतरोऽहमिति, तथापि महानुभावतया विमलो मामवलोकयति चिरन्तनस्थित्या न दर्शयति विप्रियं न मुञ्चति | DI४९६॥ स्नेहभावं न शिथिलयति प्रसादं न रहयति मां क्षणमप्येकं, - वदति च-वयस्य! वामदेव न भवता मनागप्यज्ञजनवचनैश्चित्तोद्वेगो वि in Education For Private & Personal Use Only ___www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy