SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ४९५ ॥ Jain Education कानने न चोपलब्धः, ततो भवने पुरे च सर्वत्र गवेषितों यावत्तत्रापि न दृष्टः, ततः सर्वदिक्षु प्रहिता ममान्वेषकपुरुषाः, प्राप्तोऽहमेकैः भीतस्तेभ्यः, अमिहितस्तैः यथा वामदेव ! शोकार्त्तस्त्वद्वियोगेन विमलो वर्तते वयमानेतारस्तवानेन प्रहितास्तेन गम्यतामिति, ततो मया | चिन्तितं - अये ! न लक्षितोऽहं विमलेन, ततो विगतं मे भयं नीतोऽहं तैर्विमलसमीपे दृष्टो विमलेन समालिङ्गितः स्नेहेन मुक्तमुभाभ्यां नयनैर्विमलसलिलं, किं तु मया कपटेन प्रियमीलकमुदा विमलेन, निवेशितोऽहमर्धासने, अभिहितश्चानेन – वयस्य ! वामदेव वर्णय किमनुभूतं भवता ?, मयोक्तं —— कुमाराकर्णय अस्ति तावत्प्रविष्टस्त्वं जिनमन्दिरे, ततो यावत्तत्र किलाहमपि प्रविशामि तावद्दृष्टा मया तूर्णमागच्छन्ती गगनतलेऽम्बरचरी, सा च कीदृशी - प्रकाशयन्ती दिक्चक्रं रूपलावण्यशालिनी । आकष्टकरवाला च, यमजिह्वेव भीषणा ।। २५५ ॥ ततस्तां दृष्ट्वा यावदहमभिलाषोत्रासंसंकीर्ण रसान्तरमनुभवामि तावदुत्पाटितस्तया नेतुमारब्धो गगनमार्गेण, ततोऽहं - हा कुमार कुमारेति, रटन्नुचैः सुविह्वलः । नीत एव तया दूरं, भो विद्याधरयोषिता ।। २५६ ॥ किं च पयोधरभरेणोच्चैः, सस्नेहमवगूहितः । चुम्बितञ्च बलाद्व, प्रार्थितो रतकाम्यया ॥ २५७ ॥ तथा रक्तापि सा बाला, विषरूपा प्रभासते । कुमार ! वरमित्रेण, त्वया विरहितस्य मे ॥ २५८ ॥ चिन्तितं च तदा मया, यदुत — अनुरक्ता सुरूपा च यद्यप्येषा तथापि मे । वरमित्रविमुक्तस्य, न सुखाय प्रकल्पते ॥ २५९ ॥ अत्रान्तरे समायाताऽन्याऽम्बरचरी विलोकितोऽहमनया गता साऽपि मय्यभिलाषं प्रवृत्ता चोद्दालने, ततश्च -आः पापे कुत्र यासीति, शब्दसन्दर्भभीषणम् । जातं परस्परं युद्धं, तयोः खचरयोषितोः ॥ २६० ॥ ततो व्याकुलितार्या निश्रुटितोऽहं हस्तात्पतितो भूतले चूर्णितो गात्रभारेण, चिन्तितं मया - यद्यपि दलितोऽहं न शक्नोमि वेदनया नंष्टुं तथापि यावदनयोरेका न गृह्णाति मां तावन्नश्यामि येन जीवन्नेव विमलकुमारवरवयस्यं पश्यामि ततः पलायितोऽहं त्वरया दृष्टचामीभिर्मनुष्यैः प्रापितः कुमारस For Private & Personal Use Only रत्नापहारः ॥ ४९५ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy