SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उपमितौ प.५-प्र. ॥४९२॥ कचिदन्यत्र विहरतीति । तेनाहं ब्रवीमि यद्यसौ बुधसूरिरागच्छेत्ततस्ते बन्धुवर्ग बोधयति, परोपकारकरणैकव्यसनी हि स भगवान् , यतस्तदापि मम मत्परिकरस्य च सद्धमें स्थैर्यार्थ विहितं तेन तत्तादृशं वैक्रियरूपमिति, विमलेनोक्तं-आर्य! सोऽपि कथञ्चिदिहागमनाय भवतैवाभ्यर्थनीयः, रत्नचूडेनोक्तं यदादिशति कुमारः केवलमस्मद्वियोगेन साम्प्रतं विधुरस्तातो विसंस्थुलाऽम्बा वर्तते तद्गच्छामि तावदहं तयोः संधीरणार्थ स्वस्थाने, ततः करिष्यामि युष्मदादेश, नात्र कुमारेण विकल्पो विधेय इति, विमलेनोक्तं—आर्य ! किं गन्तव्यं?, रत्नचूडः प्राह कुमार!-युष्मत्सङ्गामृतक्षोदलब्धास्वादस्य मेऽधुना । गन्तव्यमिति वक्तव्ये, भारती न प्रवर्तते ॥ २४१ ॥ तथाहि-जडोऽपि सज्जने दृष्टे, जायते तोषनिर्भरः । उदिते विकसत्येव, शशाके कुमुदाकरः ।। २४२ ॥ स तत्र क्षणमात्रेण, प्रीतिसं-1 बद्धमानसः । जीवन्नेव न तं मुक्त्वा , नूनमन्यत्र गच्छति ॥ २४३ ॥ किं च-संसारेऽनन्तदुःखौघपूरितेऽप्यमृतं परम् । इदमेकं बुधैरुक्तं, यत्सद्भिश्चित्तमीलनम् ।। २४४ ॥ कोऽर्घ कर्तुं समर्थोऽत्र, सतां सङ्गस्य भूतले । यदि (चेत् ) तद्विघटने हेतुर्न स्याद्विरहमुद्गरः ॥ २४५ ॥ चिन्तामणिमहारत्नममृतं कल्पपादपम् । स दृष्टं संत्यजेन्मूढः, सज्जनं यो विमुञ्चति ।। २४६ ।। कुमारविरहोत्रासाजिह्वा लगति तालुके । तवापि पुरतो मेऽद्य, गन्तव्यमिति जल्पतः ।। २४७ ॥ इदं वज्राशनेस्तुल्यमिदमत्यन्तनिष्ठुरम् । यन्मे भवादृशामग्रे, गच्छाम इति जल्पनम् ।। २४८॥ तथापि-ताताम्बाचित्तसन्तापरूपं संचिन्त्य कारणम् । महगन्तव्यमेवेति, मयेदमभिधीयते ॥२४९॥ विमलेनोक्तं-आर्य! यद्येवं ततो गम्यतां भवता, केवलं न विस्मरणीयमिदमार्येण मदीयमभ्यर्थनं आनेतव्यः स कथञ्चिदत्र बुधसूरिरिति, रत्नचूडेनोक्तं-कुमार!–कोऽत्र विकल्पः?, ततो भाविसुजनदर्शनविच्छेदकातरहृदया चूतमञ्जरी सबाष्पगद्गदया गिरा विमलं प्रत्याह-कुमार! -सहोदरोऽसि मे भ्राता, देवरोऽसि नरोत्तम! । शरीरं जीवितं नाथस्त्वं मे भवसि सुन्दर ! ॥ २५० ॥ तदेष विमलाद्वियोगो रत्नचूडस्य ॥४९२॥ Jain Education ForPrivatesPersonal use Only Riwww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy