________________
उपमितौल भूयः पञ्चाङ्गप्रणिपातः तदवस्थेनैव वन्दिताः प्रमोदवृद्धिजनकाः सूरिप्रभृतयः समुत्थितो जिनमुद्रया संपादितं चैत्यवन्दम, तदन्ते । प. ५-प्र. कृतं प्रणिधानं मुक्ताशुक्तिमुद्रया । अत्रान्तरे मत्परिवारेण निर्वर्तितं भगवतो बलि विधानं सज्जीकृतं सात्रोपकरणं विस्तारिता विचित्र
वस्त्रालङ्कारोल्लोचाः प्रारब्धं सङ्गीतकं समापूरिताः कलकाहलाः चालिताः सुघोषघण्टाः राणितानि कणकणकभाणकानि ध्वनिता ॥४९ ॥
दिव्यदुन्दुभयः नादिता मधुरशङ्खाः वादिताः पटुपटहाः आस्फालिता घर्घरिकया मृदङ्गाः समुच्छलितानि कंसालकानि विजम्भितः स्तोत्ररवः प्रवर्तितो मत्रजापः विमुक्तं कुसुमवर्ष झणझणायिता मधुपावली अभिषेचितं महार्हरसगन्धौषधिसत्तीर्थोदकैर्विधिना जगज्जीवबन्धोर्भगवतो बिम्बं प्रवृत्ता मन्थरं चूतमञ्जरी विलसितमुद्दामानन्दोचितं शेषविलासिनीजनेन दत्तानि महादा-1 नानि कृतमुचितकरणीयं । एवं महता विमर्दैन विधाय भगवदभिषेकपूजनं निर्गतोऽहं साधुवन्दनार्थ यावत्तावत्तथैव तस्य सुसाधुवृन्दस्य बुधसूरिमध्ये स्थितः स तपस्वी निविष्टः कनककमले रतिविरहित इव मकरकेतनो रोहिणीवियोजित इव मृगलाञ्छनः शचीविनाकृत इव पुर- कृत वक्रिय न्दरः उत्तमकातेखरभाखरेणाकारेण उल्लसन्महाप्रभाप्रवाह उल्लसदेहप्रभाप्रवाहः पिञ्जरितमुनिमण्डलः कूर्मोन्नतेन चरणतलेन गूढशिराजालेन प्रशस्तलाञ्छनलाञ्छितेन दर्पणाकारनखेन सुश्लिष्टाङ्गुलिना चरणयुगलेन वरकराकारेण जङ्कोरुद्वयेन कठिनपीनसुवृत्तविस्तीर्णन केस-1 रिकिशोरलीलाविडम्बनाकटीतटेन त्रुटितमनोहरेणोदरदेशेन विशालेन वक्षःस्थलेन प्रलम्बेन भुजदण्डयुगलेन मत्तमहेभकुम्भास्फालनसहाभ्यां कराभ्यां त्रिवलिविराजितेन कण्ठेनाधरितशशधरारविन्दशोभेन वदनेन उत्तुङ्गसुसस्थितेन नासावंशेन सुश्लिष्टमांसप्रलम्बेन कर्णयुगलेनापहसितकुवलयदलाभ्यां लोचनाभ्यां संहतसमया स्फुरत्किरणजालरंजिताधरपुटया दन्तपद्धत्या सुश्लिष्टाष्टमीशशधरसन्निभेन लला- ॥४९ ॥ टपट्टेन अधस्तनाक्यवचूडामणिनोत्तमाङ्गभावेन, किं बहुना? सर्वथोपमाऽतीतरूपधारी दृष्टोऽसौ मया तथैव धर्ममाचक्षणः, प्रत्यभि-10
SSREASISESE
Jain Education in
For Private Personel Use Only
naw.jainelibrary.org