________________
उपमितौ प. ५-प्र.
॥४८९॥
रूपतया प्रशमः न स्थातव्यमधुना गृहपञ्जरे प्रहीतव्या भागवती दीक्षा, केवलं सन्ति मे तातप्रभृतयो बहवो बान्धवाः तेषां का बोधसूर्याप्रतिबोधनोपायः स्यात् ?, एवं हि तेषां मया बन्धुत्वकार्यमाचरितं भवति यदि तेऽपि मन्निमित्तकं भगवद्भाषिते धर्मे प्रतिबुध्यन्ते, ना- नयनप्रान्यथा, रत्नचूडेनोक्तं-अस्ति बुधो नामाचार्यः, स यदीह कथञ्चिदागच्छेत्ततस्तानपि तव ज्ञातीनवश्यं प्रतिबोधयेत् , स हि भगवा- र्थना निधिरतिशयानामाकरश्चित्तज्ञतानैपुण्यस्य प्रकर्षः प्राणिप्रशमलब्धेरियत्ताभूमिर्वचनविन्यासस्येति, विमलेनोक्तं-आर्य! क पुनरसौ दृष्टो बुधसूरिर्भवता?, रत्नचूडेनोक्तं-अत्रैव क्रीडानन्दनेऽस्यैव च भगवद्भवनस्य द्वारभूमिभागे दृष्टोऽसौ मया, यतः समागतोऽहमतीताष्टम्यां सपरिकरो भगवत्पूजनार्थमिह मन्दिरे, प्रविशता च दृष्टं मया बृहत्तपोधनमुनिवृन्द, तस्य च मध्ये स्थितः कृष्णो वर्णेन बीभत्सो दर्श
बुधसूरिनेन त्रिकोणेन शिरसा वक्रदीर्घया शिरोऽधरया चिपिटया नासिकया विरलविकरालेन दशनमण्डलेन लम्बेनोदरेण सर्वथा कुरूपतयोद्वे- स्वरूपं गहेतुर्दश्यमानः केवलं परिशुद्धमधुरगम्भीरेण ध्वनिना विशदेन वर्णोच्चारणेनार्थसमर्पिकया गिरा धर्ममाचक्षाणो दृष्टो मयैकस्तपस्वी, सं-12 जातश्च मे चेतसि वितर्कः, यथा बत-भगवतो न गुणानुरूपं रूपं प्रविष्टोऽहं चैत्यभवने निवेशिता भक्तिसारं भगवद्विम्बे दृष्टिः अवतारितं निर्माल्यं विधापितं सन्मार्जनं कारितमुपलेपनं विरचिता पूजा विकीर्णः पुष्पप्रकरः प्रज्वालिता मङ्गलप्रदीपाः समु
रत्नचूडलासितः सुगन्धिधूपः निःशेषितं पूर्वकरणीयं प्रमार्जितमुपवेशनस्थानं न्यस्तानि भूमौ जानुकरतलानि निबद्धा भगवद्वदने दृष्टिः
कृताजिनप्रवर्धितः सद्भावनया शुभपरिणामः संजातो भक्त्यतिशयः प्लावितमानन्दोदकबिन्दुनिष्यन्दसन्दोहेन लोचनयुगलं संपन्नं कदम्बकु- पूजा सुमसन्निभं बृहदानन्दविशदपुलकोद्भेदसुन्दरं मे शरीरं पठितो भावार्थानुस्मरणगर्भ भक्तिनिर्भरतया शक्रस्तवः कृतः पञ्चाङ्गप्रणिपातः ॥४८९॥ निषण्णो भूतले स्तुतः सर्वज्ञप्रणीतप्रवचनोन्नतिकरैर्योगमुद्रया प्रधानस्तोत्रैर्भावसारं भगवान् रखितं भगवद्गुणैरन्तःकरणं विहितो
JainEducation
For Private sPersonal use Only
W
ww.jainelibrary.org