SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ५-प्र. विमलस्य सम्यक्सोत्पादा ॥४८७॥ वोऽयं, लोचनानन्ददायकः ॥ २१५ ॥ दृश्यमानो यथा धत्ते, ममाहादं तथा पुरा । नूनं कचिन्मया मन्ये, दृष्टोऽयं परमेश्वरः ॥२१॥ एवं च चिन्तयन्नेव, लोकातीतं रसान्तरम् । प्रविष्टोऽनुभवद्वारसंवेद्यमतिद्धन्दरम् ॥ २१७ ॥ यतो भवात्समारभ्य, प्राप्तं सम्यक्त्वमुत्तमम् । ततः स्मृता मया सर्वे, तदारानिखिला भवाः ॥ २१८ ॥ तमिहात्मन्नत्र मे संपन्नं अतः कृतं तन्मे भवता यत्परमगुरवः कुर्वन्तीति बुवाणो रत्नचूडचरणयोर्निपतितः पुनर्विमलकुमारः, ततो नर अलमलमतिसंभ्रमेणेति वदता समुत्थापितोऽसौ रबचूडेन साधर्मिक इति वन्दितः, सविनयं अभिहितं च-कुमार! संपन्नम मे समीहितं परिपूर्णा मनोरथाः कृतस्ते. प्रत्युपकारो यदेवं मादृशजनोऽपि ते परिचिततत्त्वमार्गप्रत्यभिज्ञाने कारणभावं प्रतिपन्न इति, खाने च कुमारस्यायं हर्षातिरेकः, यतः-सत्कलने सुते राज्ये, द्रविणे रत्नसश्चये। अवाप्ते स्वर्गसौख्ये च, नैव तोषो महात्मनाम् १२१९।। तथाहि-तुकछानि स्वल्पकालानि, सर्वाणि परमार्थतः । एतानि तेन धीराणां, नैव तोषस्य कारणम् ।। २२० ॥ जैनेन्द्रं पुनरासाद्य, मार्ग मीमे भवोदधौ । सुदुर्लभं महात्मानो, जायन्ते हर्षनिर्भराः ॥ २२१ ॥ तथाहि-संप्राप्तस्तत्क्षणादेव, मार्गः सर्वज्ञभाषितः । शमसाबामृतास्वादसंवेदनकरो नृणाम् ।। २२२ ॥ अनन्तानन्दसंपूर्णमोक्षहेतुश्च निश्चितः । अतः सतां कथं नाम, न हर्षोल्लासकारणम् ? ॥२२॥ अन्यच्च-सत्त्वानुरूपं वाञ्छन्ति, फले सर्वेऽपि जन्तवः । श्वा हि तुष्यति पिण्डेन, गजघातेन केसरी॥२२४॥ मूषको बौहिमासाद्य, नृत्यत्युत्तालहस्तकः । गजेन्द्रोऽवज्ञया भुङ्क्ते, यत्रदत्तं सुभोजनम् ॥ २२५ ॥ तथा–अदृष्टतत्त्वा ये मूढाः, स्तोकचित्ता मनुष्यकाः । धनराज्यादिकं प्राप्य, जायन्ते ते मंदोत्कटाः ॥ २२६ ॥ त्वं तु पूर्व-चिन्तामणिसमे रत्ने, लब्धे मध्यस्थतां गतः । न लक्षितो मया धीर!, हर्षदोषकलङ्कितः ॥ २२७ ॥ अधुनैवं पुनर्धन्यः, स्फुटरोमाञ्चसुन्दरः । सन्मार्गलाभे तुष्टोऽसि, साधु साधु नरोत्तम! ॥ २२८ ।। केवलमत्र जने नैवमतिगुरुत्वमारो उपकारकीर्तनं SSSSSS ॥४८७॥ Pral Jain Education is al For Private & Personel Use Only IXIww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy