SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥४८६॥ विमलस्य सम्यक्त्वोत्पाद: क्षालयमुचैर्मलमात्मीयचेतसः ॥२०७॥ तावत्तस्य समुत्पन्नं, स्वजातेः स्मरणं सदा। अतीतभवसन्तानवृत्तान्तस्मृतिकारणम् ॥२०॥ युग्मम्। अथ संजासमू»ऽसावचिन्त्यरसनिर्भरः । पतितो भूतले सद्यः, सर्वेषां कृतसंभ्रमः ॥ २०९॥ अथ वायुप्रदानेन, संजातः स्पष्टचेतनः । पृष्टं किमेतदित्येवं, रत्नचूडेन सादरम् ॥ २१० ॥ ततः प्रादुर्भवद्भक्तिः, स्फुटरोमाञ्चभूषणः । हर्षोत्फुल्लविशालाक्षः, प्रबद्धाजलिबन्धुरः ॥२११ ॥ विमलो रबचूडस्य, गृहीत्वा चरणद्वयम् । आनन्दोदकपूर्णाक्षः, प्रणनाम मुहुर्मुहुः ।। २१२ ।। प्राह च-शरीरं जीवितं बन्धु थो माता पिता गुरुः । देवता परमात्मा च, त्वं मे नास्त्यत्र संशयः॥ २१३ ॥ येनेदं दर्शनादेव, पापप्रक्षालनक्षमम् । त्वया में दर्शितं धीर!, सद्विम्ब भवभेदिनः ॥ २१४ ॥ एतद्धि दर्शयता रत्नचूड! भवता दर्शितो मे मोक्षमार्गः कृतं परमसौजन्यं छेदिता भववल्लरी उन्मूलितं दुःखजालं दत्तं सुखकदम्बकं प्रापितं शिवधामेति, रमचूडेनोक्तं-कुमार! नाहमद्यापि विशेषतोऽवमस्छामि। किमत्र संपन्नं भवतः ?, विमलेनोक्तं-आर्य! संपन्नं मे जातिस्मरणं, स्मृतोऽद्यदिनमिवातीतो मूरिभवसन्ताना, यतः "पुनरवि "शिता मया भक्तिभरनिर्भरेण भूरिभवेषु वर्तमानेन भगवद्विम्बे दृष्टिः निर्मलीकृतं सम्यग्ज्ञाननिर्मलजलेन चित्तरनं रखितं सम्यग्दर्शन | "मानसं सात्मीकृतं सदनुष्ठानं भावितो भावनामिरात्मा वासितं तत्साधुपर्युपासनयाऽन्तःकरणं सात्मीभूता मे समस्तमूतेषु मैत्री | "गतोशाशीभावं गुणाधिकेषु प्रमोदः धारितं बहुशश्चित्ते क्लिश्यमानेषु कारुण्यं दृढीभूता दुर्विनीतेषूपेक्षा निश्चलीभूतं वैषयिकसुख "खयोरौदासीन्यं तथा परिणतः प्रशमः परिचितः संवेगः चिरसंस्तुतो भवनिर्वेदः प्रगुणिता करुणा अनुगुणितमालिक्यं प्रगुणीभूता CI"गुरुभक्तिः क्षेत्रीभूतौ तपःसंयमावि”ति । ततो यावदृष्टं मयेदं भुवनमर्तुमगवतो निष्कलङ्क बिम्ब तावदई सिक्त वामृतरसेन पूस्ति "रत्या स्वीकृत इव सुखासिकया भृत इव प्रमोदेन, सतः स्फुरितं मम हृदये यदुत-रागद्वेषभवाज्ञानशोकपिपिचार्जिता महातमूरि ॥४८६ Jain Education ine For Private & Personel Use Only Sww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy