SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उपमितौ प.५-प्र. ॥४८४॥ बद्धमेवोचैर्दिव्यकर्पटके स्थितम् ।।१९५॥ अथ तादृशरत्नस्य, लाभेऽपि विगतस्पृहम् । मध्यस्थं हर्षनिर्मुक्तं, विमलं वीक्ष्य चेतसा ॥१९॥ रत्नचूडाय स रत्नचूडः स्खे चित्ते, तद्गुणैर्गाढभावितः । तदा विचिन्तयत्येवं, विस्मयोत्फुल्ललोचनः ॥ १९७ ॥ अहो अपूर्व माहात्म्यमहो निःस्पृह- विमलोदताऽतुला । इदमस्य कुमारस्य, लोकातीतं विचेष्टितम् ॥ १९८ ।। यद्वा यस्येदृशं जातं, चित्तरत्नं महात्मनः । तस्यास्य बाबैलोकेऽत्र, किं न्तोदितिः वा रत्नैः प्रयोजनम् ॥ १९९ ॥ एतदेवंविधं चित्तं, जायते पुण्यकर्मणाम् । प्रायोऽनेकभवैधर्मकर्मरखितचेतसाम् ॥ २०॥ ये तु पापाः सदा जीवाः, शुद्धधर्मबहिष्कृताः । तेषां न संभवेत्प्रायो, निर्मलं चित्तमीदृशम् ।। २०१॥ ततश्चैवमवधार्य चिन्तितं रत्नचूडेन |-अये! पृच्छामि तावदेनमस्य कुमारस्य सहचरं, यदुत-कुत्रयोऽयं कुमारः? किंनामा? किंगोत्रः? किमर्थमिहागतः ? किंवाsस्यानुष्ठानमिति, ततः पृष्टोऽहं यथाविवक्षितमेकान्ते कृत्वा रत्नचूडेन, मयाऽपि कथितं तस्मै यथा-अत्रैव वर्धमानपुरे क्षत्रियस्य धवलनृपतेः पुत्रोऽयं विमलो नामा, अभिहितं चाद्यानेन यथा-वयस्य! वामदेव यदिदं क्रीडानन्दनमुद्यानमतिरमणीयं जनवादेन श्रूयते तन्मम जन्मापूर्व ततोऽद्य गच्छावस्तद्दर्शनार्थ, मयोक्तं यदाज्ञापयति कुमारः, ततः समागताविह श्रुतो युवयोः शब्दः तदनुसारेण गच्छयां दृष्टा पदपद्धतिः तथा लक्षितं नरमिथुनं ततो लतागृहके दृष्टौ युवां निरूपितौ कुमारेण कथितं मे लक्षणं निर्दिष्टं च यथाऽयं चक्रवर्तीयं चास्यैव भार्या भविष्यति तदिदमिहास्यागमनप्रयोजनं, अनुष्ठानं पुनरस्य सर्व यथा चेष्टितं श्लाघनीयं विदुषामभिमतं लोकानामालादकं बन्धूनामभिरुचितं वयस्यानां स्पृहणीयं मुनीनामपीति, केवलं न प्रतिपन्नमनेनाद्यापि किञ्चिद्दर्शनं, रत्नचूडेन चिन्तितं-अये! सर्व सुन्दरमाख्यातमनेन-तदिदमत्र प्राप्तकालं दर्शयाम्यस्य भगवद्विम्बं उचितोऽयं तद्दर्शनस्य संपत्स्य ॥४८४॥ तेऽस्य तदर्शनेन महानुपकारः, एवं च कुर्वतो ममापि प्रत्युपकारकरणमनोरथः परिपूर्णो भविष्यतीति विचिन्त्याभिहितोऽनेन विमल-13 Jain Education For Private & Personel Use Only O ww.jainelibrary.org Dimal In
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy