SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५- प्र. ॥ ४८३ ॥ बहुनोक्तेन ?, नास्ति तद्वस्तु किञ्चन । महानुभाव ! लोकेऽत्र, यन्न मे बिहितं त्वया ॥ १८५ ॥ सुप्रसिद्धं चेदं लोके, यदुत — कृते प्रत्युपकारोऽत्र, वणिग्धर्मो न साधुता । ये तु तत्रापि मुह्यन्ति, पशवस्ते न मानुषाः ॥ १८६ ॥ तदीयतां ममादेशः क्रियतां | मदनुग्रहः । येन संपादयत्येष, प्रियं ते किङ्करो जनः ॥ १८७ ॥ विमलेनोक्तं – अहो कृतज्ञशेखर ! अलमतिसम्भ्रमेण किं वा न संपन्न - मस्माकं युष्मद्दर्शनेन ?, किमतोऽप्यपरं प्रियतरमस्ति ?, तथाहि वचः सहस्रेण सतां न सुन्दरं, हिरण्यकोव्याऽपि न वा निरीक्षितम् । अवाप्यते सज्जनलोकचेतसा, न कोटिलक्षैरपि भावमीलनम् ॥ १८८॥ किंवाऽत्र मया विहितं ते ? येनैवमात्मानं पुनः पुनः संभ्रमयति भद्रः, इत्येवं वदति विमले कुतः सुजनेऽर्थित्वं ? कर्तव्यश्चास्य मया कश्चित्प्रत्युपकारो न भवत्यन्यथा मे चित्तनिवृत्तिरिति मन्यमानेन प्रकटितं रत्नचूडेनैकं रत्नं हस्ततले, तच्च कीदृशं ? - किं नीलं किमिदं रक्तं, किं पीतं यदिवा सितम् । किं कृष्णमिति सुव्यक्तं, लोकदृष्ट्या न लक्ष्यते ॥ १८९ ॥ द्योतिताशेषदिक्चक्रं सर्ववर्णविराजितम् । लसदच्छप्रभाजालैर्दिक्षु बद्धेन्द्रकार्मुकम् ॥ १९० ॥ तच्च दर्शयित्वाऽभिहितं रत्नचूडेन –— कुमार ! सर्वरोगहरं धन्यं, जगद्दारिद्र्यनाशनम् । गुणैश्चिन्तामणेस्तुल्यमिदं रत्नं सुमेचकम् ॥ १९९ ॥ दत्तं ममेदं देवेन, तोषितेन स्वकर्मणा । इह लोके करोत्येतत्सर्वाशापूरणं नृणाम् ।। १९२ ॥ तदस्य ग्रहणेन ममानुग्रहं करोतु कुमारो, नान्यथा मे धृतिः संपद्यते, विमलेनोक्तं महात्मन्न कर्तव्यो भवताऽऽग्रहो न च विधेया चेतस्यवभावना दत्तमिदं त्वया गृहीतं मया केवलं तवैवेदं सुन्दरं अतः संगोप्यतामिदं मुच्यतामतिसम्भ्रमः, ततश्चतमञ्जर्योक्तं— कुमार ! न कर्तव्यो भवताऽऽर्यपुत्रस्यायमभ्यर्थनाभङ्गः, तथाहि — निःस्पृहा अपि चित्तेन, दातरि प्रणयोद्यते । सन्तो नाभ्यर्थनाभङ्गं, दाक्षिण्यादेव कुर्वते ॥ १९३ ॥ एवं च चूतम - ९ ॥ ४८३ ॥ खर्या, वदन्त्यां विमलः किल । किमुत्तरं ददामीति यावच्चिन्तयते हृदि ॥ १९४ ॥ तावद्वस्त्राभ्वले तस्य, रत्नचूडेन सादरम् । तद्रत्नं 1 Jain Education Internatio विमलर लवूडसंबन्धः For Private & Personal Use Only विमलाय रक्तदानं www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy