SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ४८२ ॥ वशेन समुत्पतितोऽहं तदभिमुखं लग्नमायोधनं दृष्टं च तत्प्रायो युष्माभिः यावन्नष्टोऽचलो गतोऽहं तदनुमार्गेण यावत्प्राप्तोऽसौ मया उत्तेजितः परुषवचनैः वलितो मदभिमुखं पुनर्लग्नमायोधनं । ततो मया दत्त्वा बन्धमास्फोटितोऽसावचलो गगनस्थेनैव भूतले ततस्तस्य चूर्णितान्यङ्गोपाङ्गानि विगलितं पौरुषं संजातं दैन्यं न वहन्ति विद्या निष्पन्दं शरीरं, ततो मया चिन्तितं — सर्वथा तथा संपन्नो यथा न पुनरागच्छति, किं तु ? - हतं मुष्टिभिराकाशं, कण्डिताश्च तुषा मया । योऽस्याहं पृष्ठतो लग्नस्तां हित्वा चूतमञ्जरीम् ॥ १८९ ॥ यतः सैकाकिनी बाला, भयेनैव मरिष्यति । अथवा चपलः पापः, स तां नूनं हरिष्यति ॥ १८२ ॥ यद्वा किमत्र वक्तव्यं, हृतैव ननु बालिका ॥ तदधुना व याति स दुरात्मेति विचिन्त्य चलितोऽहं वेगेन यावद्दृष्टो मया सम्मुखमागच्छंश्चपलः, ततो | मया चिन्तितं - अये किमेष चपलः समागतः किं न दृष्टाऽनेन चूतमञ्जरी किं वाऽनिच्छन्ती सुरतं रोषान्निपातिताऽनेन पापेन ?, सर्वथा तस्यां स्वाधीनायां जीवन्त्यां वा न कथच्चिदस्यागमनं युज्यते, तथाहि — शून्ये दधिघटीं दृष्ट्वा, काकः स्थगनवर्जिताम् । लब्धास्वादोऽपि तां मुक्त्वा, कथमन्यत्र गच्छति ? ॥ १८३ ॥ ततो निश्चितं न जीवति मे प्रियतमा यावश्चैवमहं चिन्तयामि तावदापतितश्चपलः लग्नं युद्धं ततः सोऽपि मया तथैवास्फोटितो भूतले जाता तस्यापि सैव वार्ता, ततो हा हन्त किं मृता सा ? किं नष्टा सा किं विमष्टा सा किं क्वचिद्गोपायिता सा किमन्यस्य कस्यचित्करीभूतेति प्रियतमागोचरानेककुविकल्पलोलकल्लोलजालमालाकुलचेतोनदीस्रोतःप्लवे प्लवमानः प्राप्तोऽहमिममुद्देशं दृष्टा प्रियतमा ततः समुच्छ्रसितं हृदयेन पुलकितमङ्गेन स्थिरीभूतं चेतनया कृतमास्पदं शरीरे सुखासिकया विगतं चित्तोद्वेगेनेति कथितं चानया मे सवृत्तान्तं भवदीयमाहात्म्यं, तदेष मया निवेदितः समासेन प्रस्तुतकृत्तान्तः । एवं च स्थिते —तदेनां रक्षता तात !, रक्षितं मम जीवितम् । कृता कुलोन्नतिर्धीर !, दत्तं मे निर्मलं यशः ॥ १८४ ॥ किंवाऽत्रं Jain Education Intera For Private & Personal Use Only विमलर लचूडसंबन्धः ॥ ४८२ ॥ 2. www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy