________________
उपमिती
इतश्व-निर्दिष्टश्चन्दनेनाहं, किञ्चिदालोक्य लक्षणम् । यथाऽयं दारको विद्याचक्रवर्ती भविष्यति ॥ १७८ ॥ अत्रान्तरे मयोक्तं-कुमार! प. ५-प्र. संवदति तत्तावकीनं वचनं, विमलेनोक्तं वयस्य! वामदेव न मामकीनं तत् , किं तर्हि ?, आगमवचनं, अत्र च कुतो विसंवादः? ।
रत्नचूडेनोक्तं ततस्तेन मदीयमातुलेन रत्नशेखरेण साधर्मिकोऽयमुचितोऽयं सलक्षणोऽयमिति मत्वा दत्ता मह्यमियं चूतमञ्जरी, परि॥४८१॥
गीता मया, ततः प्रकुपितावचलचपलौ न च मां परिभवितुं शक्नुतः मृगयेते छिद्राणि, ततो मया छलघाताशङ्कया मुक्तो मुखरनामा चरः, तेन चागत्य निवेदितं मे यथा-कुतश्चिदवाप्ता ताभ्यामचलचपलाभ्यां काली विद्या, तत्साधनार्थ तौ कुत्रचिद्गताविति, मयोक्तं-भद्र! यदा तावागच्छतस्तदा निवेदनीयं भवता, मुखरेणोक्तं यदाज्ञापयति देवः, ततोऽद्य प्रभातसमये निवेदितं तेन मे, यथा-देव! समायातौ तौ सिद्धा काली विद्या जातं तयोर्मवणं, अभिहितमचलेन यथा-चपल! मया रत्नचूडेन सह योद्धव्यं, भवता तु चूतमजरी हरणीयेति, एतदाकर्ण्य देवः प्रमाणं, ततो मया चिन्तितं-शक्तोऽहं सविद्ययोरपि तयोनिराकरणे, केवलं न विमलरमारयितव्यौ मातृष्वसुः पुत्रौ तौ तावदचलचपली मया धर्मक्षतिभयाल्लोकापवादभयाच, दुष्टशीलश्चासौ चपलः, ततश्छलेन हृत्वा योनां चूतम जरी विनाशयिष्यति ततो मे गृहृतो मुश्चतश्चनां लाघवं संपत्स्यते, न चान्योऽस्ति मे सहायो यो युध्यमानस्य मे चूतमरी संबन्धः | रक्षति, तस्मादत्रावसरे ममापक्रमणं श्रेयः, ततो गृहीत्वा चूतमञ्जरीमपक्रान्तोऽहं, दृष्टपूर्व च मयेदं बहुशः क्रीडानन्दनमुद्यानं, ततोनत्र समागत्य स्थितो लतागृहके यावदनुमार्गेणैव मे समागतौ तावचलचपलौ, समाहूतश्चाहं गगनवर्तिनैव सतिरस्कारं सस्पर्ध निष्ठुरम
चलेन, ततस्तद्वचनमाकर्णयतो मे हृदयं कीदृशं संपन्नं?—इतः प्रियतमास्नेहतन्तुनिर्बन्धकीलितम् । इतश्च शत्रुदुर्वाक्यैः, सङ्ग्रामरसभासु-४॥४८१॥ रम् ।। १७९ ॥ न तिष्ठति न वा याति, मूढं कर्तव्यताकुलम् । दोलारूढमिवाभाति, क्षणं मे हृदयं तदा ॥ १८० । तथापि गाढामर्ष
लचूड
उ.भ.४१
Jain Education inte
For Private & Personal use only
wr.jainelibrary.org