SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ४७८ ॥ Jain Education “पुनः ॥ १५० ॥ रूक्षीभूतात्पतत्यस्मादात्मनो मलसञ्चयः । ततः शुद्धा भवेल्लेश्या, सा च सत्त्वमिहोच्यते ॥ १५१ ॥ शुद्धे च सत्त्वे “कुर्वन्ति, लक्षणानि बहिर्गुणम् । अपलक्षणदोषाश्च, जायन्ते नैव बाधकाः ॥ १५२ ॥ तदेवं भद्र ! विद्यन्ते, ते भावा यैर्विवर्धते । सम"स्तगुणसम्भाराधारं तत्सत्त्वमुत्तमम् ॥ १५३ ॥ एवं च वदति विमले—मया भद्रे ! न विज्ञातो, भावार्थस्तत्र कश्चन । तथापि भगिनीदो“षात्तं प्रतीदं प्रजल्पितम् ॥ १५४ ॥ कुमार! साधु साधूक्तं, नष्टो मे संशयोऽधुना । तत्तावद्वर्णयेदानीं, लक्षणं मम योषिताम् ॥१५५॥ |" अन्यच्च कीदृशं तावदिदं ते प्रतिभासते । मिथुनं लक्षणैर्येन, जातस्ते विस्मयोऽतुलः ॥ १५६ ॥ विमलेनोक्तं आकर्णय - चक्रवर्ती भव"त्येव, नरोऽमूदृशलक्षणैः । ललनाऽपीदृशी भद्र !, भार्या तस्यैव जायते ॥ १५७ ॥ तेन मे विस्मयो जातो, दृट्दं मिथुनोत्तमम् । निशा“मय ततो भद्र !, लक्षणं योषितोऽधुना ॥ १५८ ॥ मयोक्तं कथयतु कुमारः, विमलेनोक्तं – मुखमर्ध शरीरस्य, सर्व वा मुखमुच्यते । " ततोऽपि नासिका श्रेष्ठा, नासिकातोऽपि लोचने । १५९ ॥ चक्रं पद्मं ध्वजं छत्रं, स्वस्तिकं वर्धमानकम् । यासां पादतले विन्द्याः, ताः “ स्त्रियो राजयोषितः ॥ १६० ॥ दासत्वं पृथुलैः पादैर्वत्रैः शूर्पनिभैस्तथा । शुष्कैर्दारिद्र्यमाप्नोति, शोकं चेति मुनेर्वचः ।। १६१ ।। अ“ङ्गुल्यो बिरला रूक्षा, यस्याः कर्मकरी तु सा । स्थूलाभिर्दुःखमाप्नोति, दारिद्र्यं च न संशयः ॥ १६२ ॥ ऋक्ष्णाभिः संहताभिश्च, सुवृ“त्ताभिस्तथैव च । रक्ताभिर्नातिदीर्घाभिरङ्गुलीभिः सुखान्विताः ॥ १६३ ॥ पीनौ सुसंहतौ स्निग्धौ, सिरारोमविवर्जितौ । हस्तिहस्तनिभौ "यस्या, जङ्घोरू सा प्रशस्यते ॥ १६४ ॥ विस्तीर्णमांसला गुर्वी, चतुरस्राऽतिशोभना । समुन्नतनितम्बा च, कटिः स्त्रीणां प्रशस्यते ॥ १६५ ॥ “उदरेण शिरालेन, निर्मासेन क्षुधार्दिता । विलग्नमध्यशोभेन, तेनैव सुखभागिनी ॥ १६६ ॥ कुनखैः सत्रणैः स्विन्नैर्विस्तीर्चे रोमशैः खरैः । “विकृतैः पाण्डुरै रूक्षैर्नार्यो हस्तैः सुदुःखिताः ॥ १६७ ॥" यावचैवं किल विस्तरेण निवेदयिष्यति मम नारीलक्षणं विमलस्तावदकाण्ड For Private & Personal Use Only स्त्रीपुंसलक्षणानि ॥ ४७८ ॥ ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy