SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंसलक्षणानि ॥४७७॥ "॥ १३२ ॥ स्फुटिता रूक्षमलिनाः, केशा दारिद्र्यहेतवः । सुखदास्ते मृदुस्निग्धा, बहयाभाः केलिहेतवः ॥ १३३ ॥ अन्यच-उरोमुख 4%रामुख- "ललाटामि, पृथूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तस्याः ॥ १३४ ॥ केशदन्तनखाः सूक्ष्मा, भवन्ति सुखहे"सवः । कण्ठः पृष्ठं तथा जो, इखं लिङ्गं च पूजितम् ॥ १३५॥ रक्ता जिल्ला भवेद्भन्या, पाणिपादतलानि च। पृथुलाः पाणिपादास्तु, |"धन्यानां दीर्घजीविनाम् ॥ १३६ ॥ स्निग्धदन्तः शुभाचारः, सुभगः मिग्वलोचनः । नरोऽतिदीर्घा इस्खश्च, स्थूलः कृष्णश्च निन्दितः Pim १३७ ॥ त्वचि रोमसु दन्तेषु, जिह्वायां चिकुरेषु च । नेत्रयोश्चातिरूक्षा ये, ते न धन्याः प्रकीर्तिताः ॥ १३८ ॥ पञ्चभिः शतमु "द्दिष्टं, चतुर्भिर्नवतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखाकै लवर्तिभिः ॥१३९॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां | "द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि सुन्दर! ॥१४०॥ युग्मम् । किं च–अस्थिध्वाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे "चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम्॥१४॥ गतेर्धन्यतरो वर्णो, वर्णाद्धन्यतरः स्वरः। स्वराद्धन्यतरं सत्त्वं, सर्व सत्त्वे प्रतिष्ठितम् ॥१४२॥ "यथा वर्णस्तथा रूपं, यथा रूपं तथा ममः। यथा मनस्तथा सत्त्वं, यथा सत्त्वं तथा गुणाः॥१४३॥ तदिदं ते समासेन, वर्णितं नरलक्षणम् । "अधुना योषितां भद्र!, लक्षणं मे निशामय ॥ १४४॥ मयोक्तं-कुमार! भवता तावदाधारमिह कीर्तितम् । सर्वस्य लक्षणस्यास्य, स"त्वमत्यन्तनिर्मलम् ॥ १४५॥ तच्च किं यादृशं जातं, ताहगेवावतिष्ठते । किं बा कथञ्चिद्वर्धेत, नराणामिह जन्मनि ॥ १४६॥ "विमलेनोक्तं-सन्ति संवर्धनोपायाः, सत्त्वस्यात्रैव जन्मनि । ते चेमे ज्ञानविज्ञानधैर्यस्मृतिसमाधयः ॥ १४७ ॥ ब्रह्मचर्य दया दानं निःस्पृहत्वमृतं तपः। औदासीन्वं च सर्वत्र, सत्त्वसंशुद्धिहेतवः ॥ १४८ ॥ एतैरधिमलं सत्त्वं, शुख्युपायैर्विशुध्यति । मृज्यमान PI"वादर्शः, क्षारचेलकरादिभिः ॥ १४९ ॥ यतः-भावस्नेहं निराकृत्य, रूक्षयन्ति न संशयः। भावा एतेऽन्तरात्मानं, सेव्यमानाः पुनः 55ॐॐॐॐ ॥४ ॥ Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy