________________
उपमिती प. ५-प्र.
स्त्रीपुंसलक्षणानि
॥४७५॥
"नवः ।। ५५ ।। मध्य साक्षप्तपादस्य, स्त्रीकार्य मरणं भवेत् । निर्मासावुत्कटौ पादौ, न प्रशस्तावुदाहृतौ ॥ ९६॥ कूर्मोनतौ घनौ स्निग्धौ, "मांसलौ समकोमलौ । सुश्लिष्टौ चरणौ धन्यौ, नराणां सुखसाधकौ ॥ ९७॥ये काकजबाः पुरुषास्तथैवोद्धपिण्डिकाः । ये दीर्घस्थू"लजङ्घाश्च, दुःखितास्तेऽध्वगामिनः ॥ ९८ ॥ ये हंसशिखिमातङ्गवृषगत्यनुकारिणः । नरास्ते सुखिनो लोके, दुःखिनोऽन्ये प्रकीर्तिताः | ॥ ९९ ॥ जानुद्वयं भवेद्ढं, गुल्फो वा सुसमाहितौ । यस्यासौ सुखितो ज्ञेयो, घटजानुर्न सुन्दरः ॥१००। इखं राजीवसच्छायमु.
"नतं मणिके शुभम् । वक्र दीर्घ विवर्ण च, न लिङ्गमिह शस्यते ॥१०१॥ दीर्घायुष्का भवन्तीह, प्रलम्बवृषणा नराः। उत्कटाभ्यां पुन-| | "स्ताभ्यां, इखायुष्काः प्रकीर्तिताः ॥१०२॥ मांसोपचितविस्तीर्ण, शुभकारि कटीतटम् । तदेव दारिद्रयकर, विज्ञेयं इस्खसङ्कटम् ॥१०३॥ | "यस्योदरं भवेत्तुल्यं, सिंहव्याघ्रशिखण्डिनाम् । तथैव वृषमत्स्थानां, भोगभोगी स मानवः ॥ १०४ ॥ वृत्तोदरोऽपि भोगाना, भाजन,
"किल गीयते । शूरो निवेदितः प्रामण्डूकसमकुक्षिकः ॥ १०५ ॥ गम्भीरा दक्षिणावर्ता, नाभिरुक्तेह सुन्दरा । वामावर्ता च तुङ्गा च, |"नेष्टा लक्षणवेदिभिः ।। १०६ ॥ विशालमुन्नतं तुझं, निग्घलोमशमार्दवम् । वक्षःस्थलं भवेद्धन्यं, विपरीतमतोऽपरम् ।। १०७ ।। कूर्म
"सिंहाश्वमातङ्गसमपृष्ठाः शुभा नराः । उद्बद्धबाहवो दुष्टा, दासास्तु लघुबाहवः ॥ १०८।। प्रलम्बबाहवो धन्याः, प्रशस्ता दीर्घबाहवः ।। ["अकर्मकठिनौ हस्तौ, विज्ञेयाः पावन्नखाः ॥१०९॥ दीर्षो मेषसमः स्कन्धो, निर्मासो भारवाहकः । मांसलो लक्षणज्ञानां, लघुस्कन्धो
“मतः किल ॥ ११० ॥ कण्ठो दुःखकरो झेयः, कृशो दीर्घश्य यो भवेत् । स कम्बुसग्निभः श्रेष्ठो, वलित्रयविराजितः ॥ १११॥ ल| "ध्वोष्ठो दुःखितो नित्यं, पीनोष्ठः सुभगो भवेत् । विषमोष्ठो मवेडीरुर्लम्बोष्टो भोगभाजनम् ॥११२॥ शुद्धाः समाः शिखरिणो, दन्ताः "निग्धा घनाः शुभाः। विपरीताः पुनझेया, नराणां दुःखहेतवः ॥ ११३ ॥ द्वात्रिंशद्रदनो राजा, भोगी स्यादेकहीनकः । त्रिंशता म
॥४७५॥
Jain Education nternational
For Private & Personel Use Only
www.jainelibrary.org