SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥ ४७४ ॥ Jain Education In भागं दृष्टमतिघनतरुगहनमध्ये लतागृहकं, निरूपितं लतावितानविवरेण, तत्र च निलीनं दृष्टमपहसितरतिमन्मथसौन्दर्य तन्मिथुनं, विलोकितं विमलेन नखाप्रेभ्यो वालाग्राणि यावत्, न दृष्टौ मिथुनेनावां, अपसृतौ कतिचित्पदानि, विमलेनोक्तं वयस्य ! न सामान्याविमौ स्त्रीपुरुषौ यतोऽनयोः शरीरे विशिष्टानि लक्षणान्युपलभ्यन्ते, मयोक्तं कीदृशानि नरनार्योर्लक्षणानि भवन्ति ?, महत्कुतूहलं मे, ततस्तान्येव तावन्निवेदयतु कुमारः, विमलेनोक्तं — लक्षग्रन्थसमाख्यातं विस्तरेण वरानन ! । पुंलक्षणं झटित्येव, कस्तद्वर्णयितुं क्षमः ? ॥ ८२ ॥ तथैव लक्षणं नार्या, विज्ञेयं बहुविस्तरम् । तद्वर्णनं हि को नाम, पारयेत्कोऽवधारयेत् ? ॥ ८३ ॥ अतः समासत्स्तुभ्यं, यदि गाढं कुतूहलम् । ततोऽहं कथयाम्येष, लक्षणं नरयोषितोः ॥ ८४ ॥ मयोक्तं - अनुग्रहो मे, विमलेनोक्तं - " रक्तस्निग्धम"वक्रं च, पद्माभं मृदु कोमलम् । प्रशस्तं वर्णितं प्राज्ञैः सुलिष्टं पादयोस्तलम् ॥ ८५ ॥ शशिवाङ्कुशच्छत्रशङ्खादित्यादयस्तले । पादयो“र्थस्य दृश्यन्ते, स धन्यः पुरुषोत्तमः ॥ ८६ ॥ एत एव च चन्द्राद्या, यद्यसंपूर्णभिन्नकाः । भवेयुः पश्चिमा भोगाः, संपद्यन्ते तदा नरे “|| ८७ || रासभो वा वराहो वा, जम्बुको वा परिस्फुटम् । दृश्येत पादतलयोर्यस्यासौ दुःखितो नरः ॥ ८८ ॥ मयोक्तं —–लक्षणे प्र"स्तुते वक्तुं, त्वयेदमपलक्षणम् । किमुक्तं ? विमलः प्राह, समाकर्णय कारणम् ॥ ८९ ॥ लक्ष्यते दृष्टमात्रस्य, नरस्येह शुभाशुभम् । येन “तल्लक्षणं प्रोक्तं, तद्वेधा सुन्दरेतरम् ॥ ९० ॥ ततश्चेदं समासेन, सुखदुःखनिवेदकम् । शरीरसंस्थितं चिह्न, लक्षणं विदुषां मतम् ॥ ९१ ॥ " तेनापलक्षणस्यापि, यदिदं प्रतिपादितम् । युक्तं तद्भद्र ! जानीहि, प्रस्तुते नरलक्षणे ॥ ९२ ॥ मयोक्तं — कुमार ! परिहासोऽयं, व्युत्पत्त्यर्थ “मया कृतः । तद्रूहि सर्व यद्वाच्यं द्विगुणोऽयमनुग्रहः ॥ ९३ ॥ विमलेनोक्तं — उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः । नखा “भवन्ति धन्यानां धनभोगसुखप्रदाः ॥ ९४ ॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः । जायते किल दुःशीलो, नखैर्लोकेऽत्र मा For Private & Personal Use Only स्त्रीपुंसलक्षणानि ॥ ४७४ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy