SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपमितौ प.५-प्र. ॥४७२॥ . . 5455555555 . रोऽधुना ॥ ५२ ॥ किंतु-पत्रेयमास्ते तत्राहं, स्थित एवेह तत्त्वतः । परस्परानुविद्धं हि, स्वरूपमिदमावयोः ॥५३॥ अयं तु पुरुष वामदेवस्य यस्तात!, कनिष्ठो मे सहोदरः। युक्तस्ते मित्रभावस्य, तेन संदर्शितो मया ॥ ५४ ।। स्तेयनामा महावीर्यस्तिरोभूतः स्थितः पुरा । प्रस्ता- मायास्तेवमधुना ज्ञात्वा, सोऽयं तात! समागतः ॥ ५५ ॥ तदेषोऽपि त्वया नित्यं, यथाऽहमवलोकितः । तथैव नेहभावेन, द्रष्टव्यः प्रियबान्धवः यसमागमः ॥५६॥ मयोक्तं येयं ते भगिनी भद्र!, सा ममापि न संशयः । यस्ते सहोदरो भ्राता, स ममाप्येष बान्धवः ।। ५७ ॥ तेमोक्तंअहो महाप्रसादो मे, विहितो मदनुग्रहः । संजातः कृतकृत्योऽहमेवं सति मरोत्तम! ॥ ५८ ॥ इत्युक्त्वा स मृषाबादस्तिरोभावमुपागतः । ततो मे हृदि संजातो, वितर्कः स च कीदृशः ॥ ५९॥ अहो मे धन्यता नूनं, संपन्नं जन्मनः फलम् । भगिनीभ्रातरौ यस्य, समापन्नौ ममेदृशौ ।। ६०॥ ततो विलसतस्ताभ्यां, सार्ध मे मनसीदृशाः । जाता वितर्ककल्लोला, भद्रे! विभ्रान्तचेतसः॥ ६१ ॥ वञ्चयामि जगत्सर्व, नानारूपैः प्रतारणैः । परेषां धनसर्वस्वं, मुष्णामि च यथेच्छया ॥ ६२ ॥ ततोऽहं वचनेऽन्येषां, हरणे चान्यसम्प विमलवादाम् । प्रबर्तमानो निःशङ्कस्तुलितो लोकबान्धवैः ॥ ६३ ॥ ततस्तत्तादृशं वीक्ष्य, मामकीनं कुचेष्टितम् । गणितस्तुणतुल्योऽहं, तैः सर्वै मदेवयोः लोकबान्धवैः ॥ ६४ ॥ इतश्च नृपतेर्भार्या, या सा कमलसुन्दरी । साऽभूत्कनकसुन्दर्याः, सर्वकालं सखी प्रिया ॥ ६५ ॥ ततोऽसौ सख्यम् तनयस्तस्या, विमलो राजदारकः । जातो मे मातृसम्बन्धात्सखा निर्व्याजवत्सलः ॥६६॥ सदोपकारपरमः, स्नेहनिर्भरमानसः । स महात्मा मया सार्ध, शाठ्यहीनः प्रमोदते ॥ ६७ ॥ अहं तु तस्या वीर्येण, भगिन्याः शठमानसः । विमलेऽपि मलापूर्णः, संजातः कौटिलाशयः॥ ६८ ॥ निर्मिध्यशाठ्यभावन, तदेवं वर्तमानयोः । अनेकक्रीडनासारमावयोर्यान्ति वासराः ॥ ६९ ॥ ततश्च-कौमारे वर्तमा-12 ॥ ४७२॥ नेन, विमलेन महात्मना । आसाद्य सदुपाध्याय, गृहीताः सकलाः कलाः ॥ ७० ॥ योषितां नयनानन्दं, मीनकेतनमन्दिरम् । लावण्य 25057ॐ. Jain Education a l For Private & Personel Use Only Slidivw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy